________________
५. ५]
क्षणभङ्गनिराकरणम् ।
१९७
योगः । तद्व्यापारः परामृश्येतेति पूर्वोक्तव्यापारो हि तदा परामृष्टो भवति यदा विकल्प - Sप्येकैकाही स्यात् । असौ च तदुभयग्राही भवतेष्यते इति तस्य कथं प्रत्यक्षव्यापार परामर्शः ? क्वापीति प्रत्यक्षे वा विकल्पे वा । वाद्यसिद्धमिति भवत एव ।
(टि०) ननु क्षणेत्यादि । कारणेति कारणं घटादि तस्य कार्य जलधारणादिकाऽर्थक्रिया तद्ग्राहिणः । तद्द्वयेति कारण कार्यग्राहिणः । तच्चेति अर्थक्रियाकारित्वम् । तस्येति प्रथम - विकल्पस्य कारणग्राहिणः । तस्येति द्वितीयस्य कार्यग्राहिणः । तदुभयेति कार्यकारणद्वयावभासे ।
तदन्यतरेति । तयोः कार्यकारणयोरेकस्य ज्ञानेऽपि तद्बुद्धिसिद्धिरिति अर्थक्रियाकारित्वबुद्धिसिद्धिः । एवमिति कार्यकारणभावादेवार्थक्रियाकारित्वसिद्धेः संकेतमन्तरेणापि । तत्रेति धनञ्जये । तस्येति प्रत्यक्षस्य । अन्यथेति द्वितीयादिक्षणस्थायित्वे । अनेनैवेति प्रत्यक्षणैव । हेतोरिति सत्त्वादिकस्य । तदुभयेति कार्यग्राहिकारणग्राहिप्रत्यक्षयोः सामर्थ्येन समुद्भूतो योऽसौ विकल्पस्तस्य प्रसादात् । तदवसाय इति अर्थक्रियाकारित्वावसायः । तत्प्रतीतिरिति अर्थक्रियाकारित्वप्रतीतिः ।
$६ संदिग्धानैकान्तिकं च, क्षणिकाक्षणिके क्षणिकैकान्तविपक्षे क्रमाक्रमव्यापकानुपलम्भस्यासिद्धत्वेन तद्व्याप्तार्थक्रियायास्ततो व्यावृत्यनिर्णयात् ।
किंचित् कृत्वाऽन्यस्य करणं हि क्रमः । अयं च कलशस्य कथंचिदेकरूपस्यैव क्रमवत्सहकारिकारणकलापोपढौकनवशेन क्रमेण घटचेटिकामस्तकोपरि पर्यटनात्तासां क्लमं कुर्वतः सुप्रतीत एव ।
अत्र हि भवानत्यन्ततार्किकंमन्योऽप्येतदेव वक्तुं शक्नोति - यस्मादक्षेप क्रियाधर्मणः समर्थस्वभावादेकं कार्यमुदपादि, स एव चेत् पूर्वमप्यस्ति तदा तत्कालवत्तदैव तद्विदधानः कथं वार्यताम् ? |
"कार्याणि हि विलम्बन्ते कारणाऽसन्निधानतः ।
समर्थहेतुसद्भावे क्षेपस्तेषां नु किंकृतः ? || १ ||" इति ।
नचैतदवदातम् । एकान्तेनाक्षेपक्रियाधर्मत्वानभ्युपगमात् । द्रव्यरूपशक्त्यपेक्षया हि तत् समर्थमभिधीयते, पर्यायशक्त्यपेक्षया त्वसमर्थमिति । यदेव हि कुशूलमूलावलम्बि बीजद्रव्यम्, तदेवावनिवनपवनात पसमर्पितातिशयविशेषस्वरूपपर्यायशक्तिसमन्वितमङ्कुरं करोति ।
नन्वसौ पर्यायशक्तिः कुशूलमूलावस्थानाऽवस्थायामविद्यमाना, क्षेत्रक्षितिक्षेपणे तु संपद्यमाना बीजद्रव्याद्भिन्ना वा स्यात्, अभिन्ना वा, भिन्नाभिन्ना वा ? | यदा भिन्ना, तदा किमनया काणनेत्राञ्जनरेखाप्रख्यया'?, विभिन्नाः सन्निधिभाजः संवेदनकोटीमुपागताः सहकारिण एवासताम् । अथ सहकारिणः कमपि बीजस्यातिशेषविशेषमपोषयन्तः कथं सहकारितामपि प्राप्नुयुः ? इति चेत् । तर्ह्यतिशयोऽप्यतिशयान्तरमनारचयन्