SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५० शब्दस्य स्वाभाविकं परापेक्षं च रूपम् । ४. १२ અથાતુ ન થઈ શકે. જેમકે-છીપમાં પ્રવૃત્ત થયેલો રજતની અદ્દિાને અથ પુરુષ કૃતાર્થ થતો નથી. __(प.) स्वप्रतिभासे इत्यादि सौगतः । नन्विति सूरिः । तद्विकल्पविषयभाव इति स चासो विकल्पश्च तद्विकला इत्यादि विग्रहः । विपयत्वं च वस्तुनोरसतोरेव भवति । तद्विकल्पोऽग्निविकल्पः । गोचरतामिति भवन्मतेऽपि । अर्थक्रियार्थिन इत्यादि बौद्धः । तत्रेति पावके। (टि.) यदि वुद्धीत्यादि ॥ अतो वहिरिति किन्त्वन्तर्मुखैव परमाणुनिविप्टेव । न च गिरि-नगर-सागर-कुरा--भृङ्ग-विहश-भुजङ्ग-मातुलिङ्ग-नारङ्ग-पूग-लवारूपा प्रवृत्तिः प्रथते। अनर्थ इति अन्यायोहलक्षणे । सोऽयमिति अर्थाध्यवसायः। तद्विकल्पेति अर्थाध्यवसायविकल्पगोचरसत्त्वे । विकल्पस्येति शब्दारूपितज्ञानस्य । सुतरामिति सादरतया । नहि विपममृततयोपचरितमपि प्राणितुमिच्छुः पुमान् सप्रयं प्रायेणाऽश्नीयात् । तत्रेति अर्थसमारोपमा(प्रा)पितनार्थे । तत इति भ्रान्तिरूपात् समारोपात् ॥ ६३५ यदपि प्रोक्तम्-कार्यकारणभावस्यैव वाच्य-वाचकतया व्यवस्थापितत्वादिति । तदप्ययुक्तम् । यतो यदि कार्यकारणभाव एव वाच्य-वाचकभावः स्यात् , तदा श्रोत्रज्ञाने प्रतिभासमानः शब्दः स्वप्रतिभासस्य भवत्येव कारणमिति तस्याप्यसौ वाचकः स्यात् । यथा च विकल्पस्य शब्दः कारणम्, एवं परंपरया स्वलक्षणमपि । अतस्तदपि वाचकं भवेदिति प्रतिनियतवाच्यवाचकभावव्यवस्थापनं प्रलयपद्धतिमनुधावेत् । ततः शब्दः सामान्यविशेषात्मकार्थावबोधनिबन्धनमेवेति स्थितम् ॥११॥ પ–વળી, કાર્યકારણભાવ જ વાય-વાચકભાવ તરીકે વ્યવસ્થાપિત છે, એમ જે તમે કહ્યું હ૭), તે અગ્ય છે, કારણ કે-કાર્યકારણભાવ એ જ વાચ્યવાચકભાવ હોય તે-ત્રજ્ઞાનમાં પ્રતિભા સમાન શબ્દ પોતાના પ્રતિભાસનું કારણ છે માટે તે શબ્દ સ્વજ્ઞાનનો પણ વાચક થશે. વળી, જેમ વિકપનું શબ્દ કારણ છે તેમ પરંપરાએ સ્વલક્ષણ પણ કારણ છે, તે તે પણ વાચક થશે, આથી પ્રતિનિયત વાચ્ય-વાચકભાવવ્યવસ્થા–એટલે અમુક શબ્દ સમુદ્ર અને વાચક છે, એવી વ્યવસ્થા તે પ્રલયમાર્ગમાં જ ચાલી જશે. અર્થાત્ તેથી વ્યવસ્થા બની શકશે નહિ. માટે શબ્દ સામાન્ય વિશેષાત્મક અર્થના બંધનું કારણ છે એ વાત सिद्ध य. १. (प.) तस्थापीति प्रतिभासस्यापि । असाविति शब्दः ।।११॥ (टि.)यतो यदोत्यादि । श्रोत्रज्ञाने इति श्रोत्रजन्यज्ञाने । तस्यापीति स्वप्रतिभासस्यापि । असाविति शब्दः । अत इति कारणात् ॥ तदपीति स्वलक्षणमपि, स्वलक्षणस्य विकल्पे जायमाने कारणलपत्वात् ॥११॥ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किञ्च परापेक्षमिति विवेचयन्तिअर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद्यथार्थायथार्थत्वे पुनः पुरुषगुणदोपा वनुसरतः ॥१२॥
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy