SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अमावस्याजनकत्वम् । [४. ११ (टि.) विकल्पमात्रादित्यादि । तत्प्रतिपत्तिमिति धर्मितयोपात्ताभावप्रतिपत्तिम् । अवस्तुनीति वान्ध्येयादौ विपये । अन्यथेति विकल्पसिद्धयस्वीकारे । अयमिति वान्ध्येयादिशब्दः । तूष्णीमिति मौनमाश्रयतः । अस्येति नैयायिकस्य । अप्रतिपित्सितमिति प्रतिपत्तुमनिष्टं किञ्चिज्जल्पतः । तथाविधेति अप्रतिपित्सितवाक्योद्गारे । एतदिति वाक्यम् । प्रमाणगवेषणे इति प्रमाणान्वेपणे । उभयाभाव इति विधिनिषेधाभावः । अस्तु वोभये त्यादि । तत्रेति उभयप्रतिषेधप्रतिज्ञायाम् । तत्र चेति तुरङ्गशृझे । 'अस्येति तुरझविषाणदृष्टान्तस्य । ६१३ ननु जैनैर्भावादभिन्नस्याभावस्याभ्युपगमाद्, वाद्यसिद्धो हेतुरिति चेत् तदसत् । पराभ्युपगताभावस्य धर्मीकृतत्वात, तस्य च भावादेकान्तेन पृथग्भूततया जैनैरपि स्वीकारात् । न खल्ववस्तु वस्तुभूताद्भावादभिन्नमिति मन्यन्ते जैनाः । ततो नाभावो भावोत्पादकस्तवास्तीति सिद्धम् । $૧૩ નૈયાયિક–જેનેએ અભાવને ભાવથી અભિન્ન સ્વીકારેલ હોવાથી ભાવથી એકાન્ત ભિન્ન હોવાથી” એ હેતુ વાદી જેનને અસિદ્ધ છે. જેન–તે અસંગત છે. કારણ કે અમે તૈયાયિકએ સ્વીકારેલ અભાવને જ ધમી કહેલ છે, અને તેને તે જૈને પણ ભાવથી એકાંત ભિન્ન સ્વીકારે છે. કારણ કે જેને અવસ્તુને વતુરૂપ ભાવથી અભિન્ન માનતા નથી. માટે તમને માન્ય અભાવ ભાવોત્પાદક નથી એ સિદ્ધ થયું. (५०) नन्विति परः पृच्छति । वाद्यसिद्ध इति वादिनी भवतोऽसिद्धः । तदसदित्यादि जैनः । पराभ्युपगताऽभावस्येति योगाभ्युपगताऽभावस्य । तस्येति पराभ्युपगताभावस्य स्वीकारादित्यग्रे 'यतः' इति गम्यम् । अवस्त्विति पराभ्युपगताभावरूपम् ।। (टि.) पराभ्युपगतेति नैयायिकाझीकृताभावस्य । तस्येति पराभ्युपगताभावस्य । $१४ किञ्च । यदा प्रतिबन्धकाभावो विभावसुस्वरूपादेकान्तभिन्नोऽभ्युपा. गामि, तदा विभावसुः प्रतिबन्धकस्वभावः स्वीकृतः स्यात् , प्रतिबन्धकाभावाद् व्यावर्तमानत्वात्, मणिमन्त्रादिप्रतिबन्धकस्वरूपवत् । तथा च कथं कदाचिदाहादिकार्योत्पादो भवेत् ? विभावसोरेव प्रतिबन्धकत्वात् । अथ कथं विभावसुः प्रतिबन्धकः स्यात् ?, तत्र प्रतिवन्धकप्रागभावस्य विद्यमानत्वात् । तदनवदातम् । एतावता हि तत्र वर्तमानः प्रतिबन्धकप्रागभाव एव प्रतिबन्धकस्वभावो मा भूत्, विभावसुस्वरूपं तु तदभावाद् व्यावर्तमान प्रतिवन्धकतां कथं न कलयेत् ? । यथा हि प्रतिबन्धकः स्व(स्वा)भावाद् व्यावर्त्तमानः प्रतिबन्धकतां दधाति, तथा तनूनपादपि प्रतिबन्धकाभावाद् व्यावर्त्तमानमूर्तिः कथं न प्रतिबन्धकरूपतां प्रतिपद्येत ? । स्याद्वादिनां तु भावाभावोभयात्मकं वस्त्विति प्रतिबन्धकाभावात्मनः कृष्णवर्त्मनो न प्रतिबन्धकरूपता। १ न तस्य-इति मूलपाठः डे ३ संमतः ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy