________________
शब्दनित्यत्वनिरासः । "हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् ।
उरस्यं तं विजानीयात् कण्ठयमाहुरसंयुतम् ।।१।। उरस्यत्वेनेति उरःस्थानोभूनत्वेन । तत इति तस्मात् कारणात, कण्ठ्यहकाराद्वा । अयमिति जिह्वादिहकारः। तत्रेति स्वर्ग-भर्ग-संग-रङ्ग-भज्ञा दिगकारेपु । ल स इति ‘स स' भेदः । तद्गत एवेति व्यञ्जकायत्त एव । तथा चेति मेदस्य व्यञ्जकग तत्वे । तदसेदप्रतीति सर्पपमेदावभासवत् । तथा चेति भेदसिद्धौ । तदादि इति गकारादि ।
१५ अस्त्वनित्यो ध्वनिः, किन्तु नायं पौगलिकः संगच्छत इति योगाः सङ्गिरमाणाः सप्रणयप्रणयिनीनामेव गौरवाः । यतः कोऽत्र हेतुः; स्पर्शशून्याश्रयत्वम् , अतिनिबिडप्रदेश प्रवेशनिर्गमयोरप्रतिघातः, पूर्व-पश्चाच्चाऽवयवानुपलब्धिः, सूक्ष्ममूर्त. द्रव्यान्तराऽप्रेरकत्वं, गगनगुणत्वं वा ?
છુપ, યૌગ-નૈયાયિક-શબ્દ અનિત્ય ભલે હે (અર્થાત્ અમે શબ્દને અનિત્ય માનીએ છીએ, પરંતુ તે પૌલિક (અચેતન રૂપાદિવાળું દ્રવ્ય) છે એ વાત તે યુકિતસંગત નથી.
જેન—આ પ્રમાણે કથન કરનારા નિયાયિકે પ્રેમવતી સ્ત્રીઓ પાસે જ ગૌરવને લાયક છે. કારણ કે-શબ્દમાં પદ્ગલિકત્વના નિષેધની સિદ્ધિમાં કર્યો હેતુ છે? શું તે ૧. સ્પર્શશૂન્યાશ્રયત્વ, ૨. અતિગાઢ પ્રદેશમાં પ્રવેશ કે નિગમનમાં અપ્રતિઘાતક, ૩ પહેલાં કે પછી તેના અવયની અનુપલબ્ધિ, ૪. સૂક્ષ્મ અને મૂત્ત સ્વરૂપ બીજા દ્રવ્યની અપ્રેરતા, કે પ. આકાશગુણત્વ છે ?
(५०) अति अपौद्गलिकत्वे । (टि.) यतः क इत्यादि । 'अत्रेति वर्णानामपौद्गलिकत्वे ।
नाद्यः पक्षः । यतः शब्दपर्यायस्याश्रये भाषावर्गणारूपे स्पर्शाऽभावो न तावदनुपलब्धिमात्रात् प्रसिद्धयति, तस्य सव्यभिचारत्वात् । योग्यानुपलब्धिस्त्वसिद्धा, तत्र स्पर्शस्यानुभूतत्वेनोपलब्धिलक्षणप्राप्तत्वाऽभावात्, उपलभ्यमानगन्धाधारद्रव्यवत् । अथ घनसारगन्धसारादौ गन्धस्य स्पर्शाव्यभिचारनिश्चयादत्रापि तन्निर्णयेऽप्यनुपलम्भादनुद्भूतत्वं युक्तम्, नेतरत्र, तन्निर्णायकाभावात् इति चेत् । मा भूत्तावत्तन्निर्णायकं किञ्चित् । किन्तु पुद्गलानामुभूतानुद्भूतस्पर्शानामुपलब्धेः शब्देऽपि पौद्गलिकत्वेन परैः प्रणिगद्यमाने, वाधकाभावे च सति सन्देह एव स्यात् , न त्वभावनिश्चयः । तथा च सन्दिग्धासिद्बो हेतुः । न च नास्ति तन्निर्णायकम् । तथाहि-शब्दाश्रयः स्पर्शवान्, अनुवातप्रतिवातयोविप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् , तथाविधगन्धाधारद्रव्यवत् इति।
(૧) પહેલો પક્ષ સ્પશૂન્યાશ્રયસ્વરૂપ હેતુ એટલે કે શબ્દના આશ્રય ભાવાવર્ગમાં સ્પર્શ નથી માટે તે પગલિક નથી. તે ચોગ્ય નથી કારણ કે-શબ્દ પર્યાયના ભાપાવણારૂપ આશ્રયમાં પશને અભાવ માત્ર અનુપલબ્ધિ હેતુથી