________________
-
આર્યાવર્તની અમરવેલ
૧૯૩ અવતરીત નેધપાઠેથી પ્રભુ મહાવીરના આદર્શમય અહિંસક જીવનને અને વિશ્વના શણગારરૂપ અહિંસાને સંપૂર્ણ પરિરાય - मा २६ .
चउहि ठाणेहि जीवा गैरइयत्ताए कम परेंति, तंजहा महारंभयाए महापरिग्गयाए पचिदियवहेणं कुणिमाहारेण ।
(श्री स्थानां सूत्र स्थान ४) महारंभयाए महापरिग्गहियाए कुणिमाहोरेणं पचन्दियघहेणं नेरइयाउच कम्मासरीरप्पयोगनामाए कम्मस्स उदएणं रइयाउचकम्मासरारे जाव जावपयोगबन्धे (श्री भगवती सूत्र; श. ८)
भुनमाणे सुर मंसं परिवुडे परंदमे । अयकक्करभोइ य, तु दिल्ले ' - चियलाहिए। आउय नरए कखे जहा एस व एलए।
(SRध्ययन सूत्र; म ७ आया७) . हिसे बाले मुसाबाई माईले पिसुणे सढे, मुंजमाणे सुर मसं सेयमेयंति मन्नई ॥ (उत्तराध्ययन सूत्र; म ५ माया)
तुह पियाइ मंसाई, खंडाइ सोल्लगाणि य। खाईओ विसमसाई अग्गिवण्णइं गस्तो ॥ (उत्तराध्यन सूत्र; १९ माया ७)
अमज्जमसासि अमच्छरीआ अभिकखण निविगइ गया । अभिकखणं काउसग्गकारी सजाय योगे पयओ हथिना ॥
(श्रीशस सूत्र; यू २ मा. ७) तुमंसि नाम सच्चेव जं हतब्वंति मनसि, तुमति नाम सच्चेव जं अन्जावेयवति मनसि, तुमसि नाम सच्चेव नं परियावयव्वति मन्नसि एव ज परिधित्तव्यंति मनसि, जं उद्दवेयवति मनसि । अजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेण न हतन्वं नाभिपस्थए।
(श्री मायारागसूत्र; सु. १६५)