________________
१२६
।
.
તત્વાર્થસૂત્ર-પ્રશ્નોત્તર દીપિકા દેવ છે, અને નરકપાલ કહેવાય છે, તે તો જન્મથી જ પહેલી ત્રણ ભૂમિમાં હોય છે. બીજા દેવો જન્મથી ફક્ત પહેલી ભૂમિમાં જ हाय छे. [१]
. . . . . . . હવે મધ્યલેકનું વર્ણન કરે છે. '
जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ।। द्विििवष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः।८। तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ।९। तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ।१०। .. तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनि-. षधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ।११। , : द्विर्धातकीखण्डे. ॥१२॥ . . . पुष्कराधं च ।१३। .. प्राङ् मानुषोत्तरान् मनुष्याः ।१४। . . आर्या म्लेच्छाश्च ।१५॥
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तर- कुरुभ्यः ।१६। . . .
नृस्थिती, परापरे त्रिपल्योपमान्तर्मुहूर्ते ।१७। - तिर्यग्योनीनां च ।१८। ... . . (७) (जम्बूद्वीप+लवणादयः+शुभनामान: द्वीप+समुद्राः) . (८) (द्विःद्विः+विष्कम्भाः +पूर्वपूर्व+परिक्षेपिण: वलयाकृतयः)" (९) (तत्+मध्ये+मेरु+नाभिवृत्तः+योजन+शत+सहस्रविष्कम्भः+जम्बूद्वीप:)
....