SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७६ તત્ત્વાર્થસૂત્ર-પ્રશ્નાત્તર દીપિકા હવે ઇંદ્રિયાની સંખ્યા, એમના ભેદ-પ્રભેદ અને નામ કહે છે पञ्चेन्द्रियाणि |१५| द्विविधानि |१६| निर्वृत्त्युपकरणे द्रव्येन्द्रियम् | १७| लब्ध्युपयोगौ भावेन्द्रियम् | १८ | उपयोगः स्पर्शादिषु |१९| स्पर्शनरसनत्राणचक्षुः श्रोत्राणि ॥२०॥ (१५) (पञ्च + इन्द्रियाणि) (१६) (द्वि+विधानि ) ( १७ ) ( निरृत्ति + उपकरणे+द्रव्य + इन्द्रियम् ) (१८) (लब्धि +उपयोगी+भाव + इन्द्रियम् ) (१९) (उपयोग:+स्पर्शादिषु) (२०) (स्पर्शन+रसन+घ्राण+ चक्षुः+श्रोत्राणि) શબ્દાર્થ पंच-पां द्वि में निवृत्ति - निवृत्ति इन्द्रियाणि द्रिया विधानि - प्रा. उपकरणे---२५४२९३५ द्रव्यं द्रव्य उपयोगः–उपयोग३५ • इंद्रियम्-धद्रिय zgaffag—24alle laudнi eqsin-aydı (19211) रसन -- ७०७1: घ्राण - नाइ.. चक्षुः- अक्षु श्रोत्राणि - अन सूत्रांर्थ:, (१५) धन्द्रियो पाथ छे. प्रभारी हैं. (१६) ते प्रत्ये (१७) द्रव्येन्द्रिय निर्वृत्ति मने ५४२ छे.
SR No.011575
Book TitleTattvartha Prashnottara Dipika 01
Original Sutra AuthorN/A
AuthorShankarlal D Kapadia
PublisherShankarlal Dahyabhai Kapadia Ahmedabad
Publication Year1952
Total Pages287
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy