________________
અઢીદ્વીપમાંના સર્વપર્વતની સંખ્યા. બે શાલ્મલિ વૃક્ષજ પૂર્વવત છે, અને તે ઉપર સુપર્ણકુમારના બે ભવનપતિદેવ વેણુદેવ નામના રહે છે. એ પ્રમાણે ૪ મહાવૃક્ષ છે. ૧૧ ૨પર છે
अवतरण:-माई पुरा दीपसुधाना २द्वीपमा सर्वपक्तानी सन्या આ બે ગાથામાં કહેવાય છે– दो गुणहत्तरि पढमे अड लवणे बीअ दीवि तइअद्धे । पिहु पिहु पणसयचाला, इअणरखित्ते सयलगिरिणो॥१२॥२५३॥ तेरहसयसगवन्ना, ते पणमेरूहि विरहिआ सव्वे । उस्सेहपायकंदा, माणुससेलोऽवि एमेव ॥१३॥२५४॥
शार्थ:-- दो गुणहत्तरि-१से गुत्तर
पिह पिहु-पृथ५ पृथ५ (नुहा नुहो) पढमे-पडसा द्वीपमा
पणसयचाला-पांयसायासीस अड लवणे-सवाणुसमुद्रमा 2418
इअ-मे प्रमाणे बीअदीवि-भीत घातडीबी५i
णरखित्ते-२क्षेत्रमा तइअद्धे-त्री द्वीपन समां सयलगिरिगो-सर्व पती
तेरहसय-तरसा
सव्वे-सर्प, १३५२ पर्वत सगवन्ना-सत्तावन
उस्सेह-उत्सेधथी, याथी ते-ते (सर्व पर्वती)
पायकंदा-याथामाया ! पणमेरूहि-पाय भे३५र्वत
माणुससेलो वि-मानुषोत्त२पर्वत ५५ विरहिआ-२हित
एमेव-सेवा प्रार। छ
સંસ્કૃત અનુવાદ, द्वे शते एकोनसप्ततिः प्रथमे, अष्टौ लवणे द्वितीयद्वीपे तृतीयद्वीपार्थे । पृथक् पृथक् पंचशतानि चत्वारिंशदधिकानि च नरक्षेत्रे सकलगिरयः ॥१२॥ त्रयोदशशतानि सप्तपंचाशदधिकानि ते पंचमेरुभिर्विरहिताः सर्वे । उत्सेधपादकन्दा मानुषर्शलोऽप्येवमेव ॥ १३ ॥ २५४ ॥
गाथार्थः-पड़ता द्वीपमा २६८ पर्वतो छ, समुद्रमा ८ पर्वतो छ,