________________
૩૧૫
લવણસમુદ્રમાં ચાર મોટા પાતાળકળશા. अवतरण:-~वे सपा समुद्रमा २ या२ मीटर पातास २७सा छ ते દર્શાવાય છે – बहुमझे चउदिसि चउ, पायाला वयरकलससंठाणा । जोअणसहस्स जड्डा, तद्दसगुणहिट्ठवरि रूंदा ॥४॥१९८॥ लकं च मज्झि पिहुला, जोअणलखं च भूमिमोगाढा । पुव्वाइसु वडवामुह-केजुवजूवेसरभिहाणा ॥ ५॥ १९९॥
शहाथ:बहुमज्झे-मध्यमागे
जोअणसहस-०१२ योन पायाला-पता
जड्डा-ost वयरकलस-बाना घटस२५॥
तद्दसगृण-तेथी ( ४थी) शगुष्य हिट्ठउवरिकंदा-383५२ विस्तारवाणा
संठाणा-सारा
लक्ख-से साप योगन
वडवामुह-परवाभुम मन्झि पिहुला-मध्यभागे पडत
केजुव-यू५ भूमिं ओगाढा-भूमिमा माता
जूव इसर-यू५ मने विर पुव्वाइसु-पूर्वाद या२ हिशामामा अभिहाणा-नाभाट
સંસ્કૃત અનુવાદ. बहुमध्ये चतुर्दिक्षु चत्वारः पाताला वज्रकलशसंस्थानाः योजनसहस्रजड्डाः तद्दशगुणा अधउपरि रुन्दाः ॥४॥१९८॥ लक्षं च मध्ये पृथुला योजनलक्षं च भूमाववगाढाः। पूर्वादिषु वडवामुख-केयूपयूपेश्वराभिधानाः ॥५॥१९९ ॥
गाथार्थ:-समुद्रना अतिमध्यमाभा (भूभितणमा ) न घर स२५ આકારવાળા ચારે દિશાએ ચાર મોટા પાતાલકળશ છે, તે હજાર જન જાડા અને હેઠે ઉપર જાડાઈથી દશગુણા વિસ્તારવાળા-પહોળા છે ૪ ૧૯૮ | મધ્યભાગમાં લાખ યોજન પહોળા અને લાખ જન ભૂમિમાં દટાયેલા છે, તે પૂવોદિ ચારદિશાએ વડવામુખ-કેપ-ધૂપ-અને ઈશ્વર એ ચાર નામવાળા છે પા ૧૯૯૫
विस्तरार्थ:-स१९समुद्रना या२ भादा पाताशनु स्व३५ ४उपाय छे