SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ૩૧૫ લવણસમુદ્રમાં ચાર મોટા પાતાળકળશા. अवतरण:-~वे सपा समुद्रमा २ या२ मीटर पातास २७सा छ ते દર્શાવાય છે – बहुमझे चउदिसि चउ, पायाला वयरकलससंठाणा । जोअणसहस्स जड्डा, तद्दसगुणहिट्ठवरि रूंदा ॥४॥१९८॥ लकं च मज्झि पिहुला, जोअणलखं च भूमिमोगाढा । पुव्वाइसु वडवामुह-केजुवजूवेसरभिहाणा ॥ ५॥ १९९॥ शहाथ:बहुमज्झे-मध्यमागे जोअणसहस-०१२ योन पायाला-पता जड्डा-ost वयरकलस-बाना घटस२५॥ तद्दसगृण-तेथी ( ४थी) शगुष्य हिट्ठउवरिकंदा-383५२ विस्तारवाणा संठाणा-सारा लक्ख-से साप योगन वडवामुह-परवाभुम मन्झि पिहुला-मध्यभागे पडत केजुव-यू५ भूमिं ओगाढा-भूमिमा माता जूव इसर-यू५ मने विर पुव्वाइसु-पूर्वाद या२ हिशामामा अभिहाणा-नाभाट સંસ્કૃત અનુવાદ. बहुमध्ये चतुर्दिक्षु चत्वारः पाताला वज्रकलशसंस्थानाः योजनसहस्रजड्डाः तद्दशगुणा अधउपरि रुन्दाः ॥४॥१९८॥ लक्षं च मध्ये पृथुला योजनलक्षं च भूमाववगाढाः। पूर्वादिषु वडवामुख-केयूपयूपेश्वराभिधानाः ॥५॥१९९ ॥ गाथार्थ:-समुद्रना अतिमध्यमाभा (भूभितणमा ) न घर स२५ આકારવાળા ચારે દિશાએ ચાર મોટા પાતાલકળશ છે, તે હજાર જન જાડા અને હેઠે ઉપર જાડાઈથી દશગુણા વિસ્તારવાળા-પહોળા છે ૪ ૧૯૮ | મધ્યભાગમાં લાખ યોજન પહોળા અને લાખ જન ભૂમિમાં દટાયેલા છે, તે પૂવોદિ ચારદિશાએ વડવામુખ-કેપ-ધૂપ-અને ઈશ્વર એ ચાર નામવાળા છે પા ૧૯૯૫ विस्तरार्थ:-स१९समुद्रना या२ भादा पाताशनु स्व३५ ४उपाय छे
SR No.011562
Book TitleLaghu Kshetra Samasa athwa Jain Bhugol
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Pratapvijay, Dharmvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1931
Total Pages669
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy