________________
जैनी वाणी स्तुति |
जीयात् जीयात् सदा जीयात्, जैनी वाणी जगत्त्रये । संसारतापदग्धानां जीवानां सौख्यदायिनी ॥ १ ॥
अर्हद्वक्त्रप्रसूता या कर्मों घदाहने क्षमा । मोहक्रोशमे मुख्या मोक्षमार्ग - विधायिका ||२॥
1
मन्मतिज्ञानलाभार्थे',
व्याख्याप्रक्षिप्त पूज्या सा
<
भाषानुवादगुम्फिता |
पूर्णानन्द ददातु मे || ३ ||
जैनीवाणी प्रथयतुं सुखं
मादृशेस्यो जनेभ्यः,
पूर्णानन्दा' जिनवरमुखे शोभमाना सदैव ।
पापासक्तैविनयरहितैः 'क्रोधमाया सुबद्धैः, सेव्या पूज्या नहि भवति या दुर्जनैः सा सतीव ||४||
- पं. पूर्णानन्दविजय (कुमारभ्रमण )
F
:
५