SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ - - - સોધનું મહત્વ (६६५) विश्वदुःखविनाशार्थ विश्वसेवा प्रतिष्ठिता। कार्या सात्विकबुद्धया सा विश्वोद्धारकसजनैः ॥ १८७॥ विश्वविद्यालयादीनां कर्तव्या स्थापना शुभा। यद्धर्मे ताशी सेवा तद्धर्मो वर्धते सदा ॥ १८८॥ योजनीयाः प्रबन्धास्ते धर्मरक्षणकारकाः। देशकालव्यवस्थात-स्तीर्थकृन्नामबन्धकाः ॥ १८९ ॥ मह्यां स्वास्तित्वरक्षायै धर्मादीनां तथैव च ।। कर्तव्यानि सुकर्माणि कारणीयानि बोधतः ॥ १९०॥ आवश्यकानि कर्माणि धर्मास्तित्वाय भूतले ॥ सामाजिकबलायेन कर्तव्यानि सुयुक्तितः ॥ १९१ ॥ यानि परार्थकर्माणि-विश्वोद्धाराय तानि वै ॥ पुण्यबन्धादिमूलानि देष्टव्यानि महीतले ॥ १९२ ॥ धर्मप्रभावनाकर्म-कर्तव्यं सततं जनैः॥ अज्ञानां धर्मलाभार्थं दानसेवादिभिः शुभम् ॥ १९३ ॥ धर्मज्ञानप्रचारार्थ पाठशालादिकं शुभम् ॥ कर्तव्यं कारणीयं च धर्मकामार्थसेवकैः ॥ १९४ ।। साहाय्यं धर्मिलोकानां देयं सत्कारभक्तितः ।। कर्तव्या साधुषु प्रीतिः मोहादिक्लेशनाशिना ॥ १९५ ।। त्याज्या संकुचिता दृष्टि-रुन्नतेर्विनकारिका ॥ उदारैः सत्प्रवन्धैश्च कर्तव्या धार्मिकोन्नतिः ॥ १९६ ।। શબ્દાર્થ સહ વિવેચન –રજોગુણ અને તમોગુણવિનાશાર્થે તથા રાત્વિકધર્મની વૃદ્ધિ માટે વિશ્વમાં સર્વલેકેને સદુધ આપવો જોઈએ તથા સાત્વિકાચરને સમર્પવા ८४
SR No.011547
Book TitleKarmayoga
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages821
LanguageGujarati
Classification
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy