SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ૨૪૩ वप्रत्रय चारु चतुर्मुखाङ्गता -, नाश्च कष्टकाः । द्रुमानतिदुंदुभिनाद उच्चकै -, वातोऽनुकूलः शकु नाः प्रदक्षिणाः ॥६२।। गन्धाम्बुबर्ष बहुवर्णपुष्प -, वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधाऽमर्त्य निकायकोटि -, जघन्यभावादपि पार्श्वदेशे ॥६३।। ऋतनामिन्द्रियार्थानामनुकुलन्त्रमित्यमी । एकोनविंशतिर्दैव्याश्चत स्त्रिशच्च मीलिता. ॥६४॥ અભિધાન ચિતામણિ (स्वाप सहित) तेषा च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिगमिष तु गोक्षीरधाराधवल ह्यवित्रम् ॥५७।। आहारनीहारविधिस्त्वदृश्य श्चत्वार एतेऽतिशयाः सहोत्या. । तेषामिति तीर्थकराणा, देहः काय., अद्भत लोकोत्तर रूप गन्धश्च यस्य म तथा, निरामयो नीरोगः, स्वेदेन अङ्गजलेन, मलेन च त्वगावारककिट्टेनोज्झितः, स्वेदमलोज्झितः, एषः प्रथम सहोत्थोऽतिशय. । श्वास उच्छवासनि.श्वास, अब्ज पद्म, तस्येव गन्धोऽस्याव्जगन्धः इति द्वितीयः । रुधिर चामिषं च ' अप्राणिपश्वादे.' ॥३।१११३६॥ इति समाहारे रुधिरामिष मासशोणित, गोक्षीरधारावद्धवल पाडुर, अविस्र अनामगन्धि इति तृतीय. १५७॥
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy