________________
૨૪૩
वप्रत्रय चारु चतुर्मुखाङ्गता -,
नाश्च कष्टकाः ।
द्रुमानतिदुंदुभिनाद उच्चकै -,
वातोऽनुकूलः शकु नाः प्रदक्षिणाः ॥६२।। गन्धाम्बुबर्ष बहुवर्णपुष्प -,
वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधाऽमर्त्य निकायकोटि -,
जघन्यभावादपि पार्श्वदेशे ॥६३।। ऋतनामिन्द्रियार्थानामनुकुलन्त्रमित्यमी ।
एकोनविंशतिर्दैव्याश्चत स्त्रिशच्च मीलिता. ॥६४॥
અભિધાન ચિતામણિ
(स्वाप सहित) तेषा च देहोऽद्भुतरूपगन्धो
निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिगमिष तु
गोक्षीरधाराधवल ह्यवित्रम् ॥५७।। आहारनीहारविधिस्त्वदृश्य
श्चत्वार एतेऽतिशयाः सहोत्या. । तेषामिति तीर्थकराणा, देहः काय., अद्भत लोकोत्तर रूप गन्धश्च यस्य म तथा, निरामयो नीरोगः, स्वेदेन अङ्गजलेन, मलेन च त्वगावारककिट्टेनोज्झितः, स्वेदमलोज्झितः, एषः प्रथम सहोत्थोऽतिशय. ।
श्वास उच्छवासनि.श्वास, अब्ज पद्म, तस्येव गन्धोऽस्याव्जगन्धः इति द्वितीयः ।
रुधिर चामिषं च ' अप्राणिपश्वादे.' ॥३।१११३६॥ इति समाहारे रुधिरामिष मासशोणित, गोक्षीरधारावद्धवल पाडुर, अविस्र अनामगन्धि इति तृतीय. १५७॥