SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अलिवानयिन्ताभार (भूस) तेषा च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिष तु, गोक्षीरधाराधवल ह्यविस्रम् ॥५७।। आहारनीहारविधिस्त्वदृश्यः चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि, नदेवतिर्यगजनकोटिकोटेः ॥८॥ वाणी नृतिर्यक्सुरलोकभाषा सवादिनी योजनगामिनी च । भामण्डल चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डल श्रि ॥५६॥ साने च गन्यूतिशतद्वये रुजा, बैरेतयो मार्यतिवृष्ट्यवृष्टयः । दुभिक्षमन्यस्वचक्रतो भय, स्यान्नत एकादश कर्मघातजाः ॥६०॥ खे धर्मचक्र चमराः सपाद ___ पीठ मृगेन्द्रासनमुज्ज्वल च । छत्रत्रय रत्नमयध्वजोऽहि. - न्यासे च चामीकरपङ्कजानि ॥६१॥
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy