________________
आचारांग-मूळ तथा भाषान्तर ___से मिक्खू बा [२] अहावेगइयाई सद्दाई सुणेति, तंजहा, महिसजुद्धाणि वा, वसभजुद्धाणि वा, अस्सजुडाणि, वा, हथिजुडाणि या, जाव कविंजलजुद्धाणि वा, अण्णयराई वा तहप्पगाराइं, णो अभिसंधारेज्ज गमणाए । [९६०]
से भिक्खू वा भिक्खुणी वा अहावेगइयाई सदाई सुणे ति तंजहा,पुवट्टाणाणि वा, हयजूहियट्टाणाणे वा, गयजूहियट्ठाणाणि वा, अण्णयराई वा तहप्पगाराई णो अभिसंधारेज्ज गमणाए । ९६१] ।'
से भिक्खू वा भिक्खुणी वा जाव सुणेति, तंजहा,-अक्खाइयदाणाणि वा २, माणुस्माणियट्टाणाणि बा, महयाहयणट्ट गीय-वाइय-तंति-तल-ताल-तुडिय-पडुप्प वाइयटाणाणि वा, अण्णयराई वा तहप्पगाराई णा अभिसंधारेज्ज गमणाए । [९६२]
१ पूर्वमिति द्वंद्व वधूवरादिकं तत्स्थानं वेदिकादि तत्र श्राव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत् । २ आख्यायिकास्थानानि वा।
साधु अथवा साध्वीए पाडा, चळद, घोडा, हाथी, के कपिजल पक्षि विगेरेना युद्ध थता सांभळी त्या सांभळवा नहि जबु. [९६०]
साधु अथवा साध्वीर वर फन्यानी चोरीना स्थाने, अथवा हाथी के घोडाओ ज्या रहेता होय ते स्थाने शब्दो सांभळवा नहि ज. [९६१]
साधु अथवा सावीए, वार्त्ताओ थती होय तेवा स्थळे, तोल माप थता होय तेवा स्थळे, तथा ज्यां महोदां नाच गीत के वीणा-ताल मृदंगादिकना वादिन यता हाय ते स्थणे शब्दो सांभळवा नाहे जर्बु. [९६२]