________________
अध्ययन वीशमुं. . धारेज्जा गमणाए । (९५६)
से भिक्खू वा [२] अहावेगइयाइं सदाइं सुणेति, तंजहा, अहा णि वा, अद्यालयाणि वा, चरियाणि वा, दाराणि घा, गोपुराणि वा, अण्ण यराइं वा तहप्पगाराई सदाई णो अभिसंधारेज्जा गमणाए । (९५७) '
से भिक्खू वा (२) अहावेगइयाइं सद्दाई सुणेति, तंजहा, तियाणि वा, चउक्काणि वा, चच्चराणि वा, चउम्मुहाणि वा, अण्णयराइं वा तहप्पगाराइं सदाई णो अभिसंधारेज्जा गमणाए । (९५८)
से भिक्खू वा [२] अहावेगझ्याइं सदाइं सुणेति, तंजहा, महिसाणकरणाणि वा, वसभाणकरणाणि वा, अस्सट्टाणकरणाणि वा, हत्थिद्वाणकरणाणि वा, जाव, कविंजलढाणकरणाणि वा, अण्गयराइं था तद्द प्पगाराई सदाइं णो अभिसंधारेज गमणाए । (९५२)
नीयशाळा, विगेरे स्थळोमा थता शब्दो समिळवा नहि जवं. [९८६]
साधु अथवा साध्वीए, अगासी, भमती, २ दरवाजा, के गोपुर : विगरे स्थळोमां थवा शब्दो सांभळवा नहि जवू [९५७]
साधु अथवा साध्वीए, त्रिक (त्रिखुण), चोक, चोवाई, के चौमुख विगैरे स्थळे थता शन्दो सांभळवा नदि जवं. [१५८]
साधु अथवा साध्वीए, महिपस्थान, पभम्यान, अश्वगाळा, हाधीस्थान, तथा कपिंजळ विगरे पक्षीओना स्थानमा थता शब्दो सामळवा नदि ज.
पाणीनां परव मुळमां पाणि वा शदछ तेतुं संस्कृत प्रपा थाय छ तपन्थी पानीयगाळा अर्थ को ( Wells Jacobi) २ फरती चालीभी pathicays ३ महरना दरवाजा toungates.