________________
[१०४] आचारांग-मूळ तथा भाषान्तर,
दयं, लोगरस, जणित्ता पादीणं पडीणंदाहीणं उदीणं, आइक्खे, विभये, किट्टे, वेदवी । (३८४)
से उदिएसु वा अणुट्रिएसु वा सुस्सूसमाणेसु पवेदए, संति, विरतिं, उवसमं, णिव्वाणं सायं अज्जवियं मदवियं लाधवियं, अणइ. वत्तिय । (३८५)
सव्वेसिं पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं अणुवीइ भिक्खू धम्म-माइक्खेज्जा । [३८६]
अणुवीइ भिकखू धम्म-माइक्खमाणे णो अत्ताणं आसाइज्जा, णो परं आसाइज्जा, अन्नाइं पाणाई, भूयाइं जीवाइं सत्ताई आसादेज्जा। [३८७]
१ दया २ साधुषु ३ श्रावकेषु ४ अनतिपत्य-अनातिक्राम्य ५ अत्र प्राणादय एकार्थवाचकाः
आगमना जाण मुनिए पूर्व, पश्चिम, दक्षिण तथा उत्तर ए सर्व स्थळोमां लोकना ऊपरे दया करता थकां तेमने धर्म कहेवो, धर्मना विभाग वताववा, तथा तेनां फळ जणावा. (३८४) ____ तेणे सांभणवा इच्छनार दीक्षीत पुरुषोने तथा श्रावको विगैरेने अहिंसा, त्याग, क्षमा, उत्तम फळ, पवित्रता, सरळता, कोमळता, तथा निष्परिग्रहता ए सर्व वावतो यर्थार्थपणे दर्शाववी. [३८५]
ए रीते विचारपूर्वक सर्व जीवोने मुनिए धर्म कहेवो. [३८६]
पूर्वापर विचारपूर्वक धर्म कहेता थकां मुनिए पोताने तया वीजा सूत्र जीवोने कशा नुकशाना ऊतारवा नहि. [३८७]