SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ( 760 ) श्रीजिनेन्द्रमतांभोधिवर्द्धनैक- विधूत्तमम् । जिनसेनं जगद्वंद्यं संस्तुवे मुनिनायकम् ॥ २६ ॥ मूलसंघाग्रणी र्नित्यं रत्नकीर्त्ति गुरुर्महान् ॥ रत्नत्रयपवित्रात्मा पायाद् मां चरणाश्रितम् ॥ २७ ॥ कुवादि- मत-मातंग-विमदी - करणे हरिः ॥ गुणभद्रो गुरु जयाद् कवित्त्वत्करणे प्रभुः ॥ २८ ॥ भट्टारको जगत्पूज्य : प्रभाचन्द्रो गुणाकर: । वंद्यते स मया नित्यं भव्यराजीव भास्करः ॥ २९ ॥ जीवाजीवादितत्त्वानां समुद्योत दिवाकरं । वंदे देवेन्द्रकीर्तिच सूरिवर्यं दयानिधिम् ॥ ३० ॥ मद्गुरुर्यो विशेषेण दीक्षालक्ष्मीप्रसादकृत् । तमहं भक्तितो वंदे विद्यानंदी सुसेवकः ॥ ३१ ॥ * * * * Towards the end, the spiritual genealogy of the author is repeated as follows. लिखितम् । कुन्दकुन्दाचार्य. । प्रभाचन्द्र. 1 पद्मनंदि. Beg. – ऊं नम: सिद्धेभ्य: । ग्रंथसंख्या १३६२. संवत् १५९१ वर्षे आषाढ मासे शुक्लपक्षे 1 देवेन्द्र कीर्त्ति हरिवंश पुराण. By धर्मकीर्ति 1 विद्यानंदि. श्रीमंतं त्रिजगन्नाथं नेमिनाथं जिनाधिपं । अरिष्ट-खंडने नेमिं वंदे ऽनन्तगुणार्णवम् ॥ १ ॥ पुरुदेवादिवीरान्तान्शेषांस्तीर्थकरान्मुदा । वन्दे ऽनन्तगुणालीढान्प्रातिहार्यादिभूषितान् ॥ २ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy