SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ (759) मणिगण यह दूसियरविगभछि । तहिं जिणहरुपडुपि विहारु अछि । णिव विक्कमका हो ववगएसु । एयारह संवच्छरस एस ॥ ६ ॥ तहिं केवलचरिउ अमछरेण णयणंदीविरइउ वछरेण । जो पढइ सुइ भाव लिहेइ । सो सासयसुहु अइरेलहइ ॥ ७ ॥ ॥ घत्ता ॥ णयणंदियो मुणिंदहो, कुवलयचंदहो णरदेवासुरनंदहो । देउदिमणिम्लु भवियहमंगल वायाजिणवरइंद हो ॥ १० ॥ I एछ सुदंसणचरिए पंचणमोकारफलपयासयरे माणिक्कणदितइविज्ज सीसणदिणा रइए गइंदपरिबिच्छरो सुचरिदं थोत्तं तहा मुणिंद सहमंडवत सुविमोक्खवासे गमणमो पयफलं पुणो सयल साहूणामावली इमाण कय वो संधि दोहमो सम्मत्तो ॥ ६ ॥ Beg संधि ॥ १२ ॥ इति संवत् १६०५ वर्षे आषाढ वदि १० शुक्रे बलात्कारगणे श्री लक्ष्मीचन्द्राणां शिप्य श्रीसकलकीर्तिना स्वपरोपकाराय लिखितं । सुदर्शनचरित्र. By विद्यानंद. - प्रणम्य वृषभदेवं लोकालोकप्रकाशकं । अजितं जितशत्रुघ्नं जित - शक्र - समुद्भवं ॥ १ ॥ संभवं भवनाशञ्च स्तुवेऽहमभिनंदनं । सर्वज्ञं सर्वदर्शञ्च सप्ततत्त्वोपदेशकं ॥ २ ॥ * * * * कवित्त्व- नलिनी-ग्राम-प्रबोधनदिवा-मणि । कुंदकुंदाभिधं नौमि मुनीन्द्रं महिमास्पदम् ॥ २१ ॥ जिन|क्तसप्ततत्त्वार्थ सूत्रकत्ती कवीश्वर: । उमास्वामिमुनिर्नित्यं कुर्यान्मे ज्ञानसंपदाम् || २२ ॥ स्वामि-समन्तभद्राख्यो मिथ्यातिमिरभास्करः । भव्यपद्मघशंकर्त्ता जीयान्मे भावितीर्थकृत् ॥ २३ ॥ विप्रवेशग्रणीः सूरिः पवित्रः पत्रिकेसरी । संजयाज्जिनपादाब्जसेवनैकमधुत्रतः ॥ २४ ॥ यस्य वाक्किरणै र्नष्टा वौद्धौघाः कौशिका यथा । " भास्करस्योदये स स्यादकलंक : श्रियै कविः ॥ २५ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy