SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ( 750 ) विद्यानुवाद. By मतिसागर. Ber.-श्री गणेशायमः ॥ श्रीपार्श्वनाथाय नमः ॥ श्री सरस्वत्यै नमः ॥ अथ श्री विद्यानुवादो लिख्यते ॥ मंत्रस्येह यमाहुराद्यवयवं विस्तीर्णविद्यार्णवं प्रोक्तं येन शुभच कर्मनिखिलं कर्माशुभंचाखिलं । शक्तिर्यस्य सुविस्मयैकनिलया संप्राप्तसौख्योदयो विद्यानामधिदेवता स भवतान्नः सिद्धये सन्मतिः ॥१॥ सर्वे यन्मतिसागरस्य महतो मध्ये गभीराश्रये भांति स्मागमसागरस्य पुरतो विद्यानुवादादयः । यद्वाग्मंत्रपदानि लोकमखिलं रक्षति पूतान्यलं तं वंदे गणनायकं गुणनिधि श्रीगौतमस्वामिनं ॥२॥ Ed.-यावज्जैन-पदद्वयं भवभृतामुच्चाटयत्यापदं यावद्भव्यजनस्तनोति निपुणः सिद्धयंगनाकर्षणं । तावत्सद्रुचिशास्त्ररत्नममलं स्थयादिदं मंत्रिणां गम्भीरे मतिसागेर पृथुतर विद्यासरित्संगते ।। ३५।। इत्यार्षे विद्यानुशासने नर्मविधानो नाम चतुर्विंशतितमः समुद्देशः ॥२४॥ सं. २४४६ श्री विक्रम १९७६ शक १८४१ वैशाखमासे शुक्लपक्षे तृतीया तिथौ. षडारचक्रस्तोत्र. 8. देवनंदि. Bar.-सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानैः जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनाभिराजतनुभूपदवीक्षणेन प्रापे जनै र्वितनुभूपदवीक्षणेन ॥१॥ .
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy