SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ( 749 ) यथा जनानामिह वान्छितार्थान् चिन्तामणिः पूरयितुं समर्थः । तथैव सद्भेषजभूरिभोगान् श्रीयोगचिन्तामाणिरापिपर्ति ॥ ४ ॥ यथा योग-प्रदीपोऽस्ति पूर्वयोगशतं यथा । तथैवायं विजयतां योगचिन्तामणिश्चिरम् ॥ ५ ॥ इति नागपुरीयतपोगणराजश्रीहर्षीर्तिसंकलित वैद्यकसारोद्धारे सप्तमको मिश्रकाध्यायः । ग्रंथ प्रमाण ३५३९ । संवत् १७०४ वर्षे कार्तिक सुदि ५ शुक्रवासरे लिखितं । योगसार. By योगचन्द्रमुनि. Beg.--ऊं नमः सिद्धेभ्यः । अथ योगसारो लिख्यते। णिम्मलझाणपरद्विआ कम्मकलंकडहेवि । अप्पा लद्धउ जेन पर ते परमप्पणवेवि ॥ १ ॥ घाइ चउकह किउविलउ अणंतचउक्कपदिट्ट ! तहिं जिणइंदहं पयडविवि अक्खमि कव्वु सुइट्ट ॥ २ ॥ संसारहभयभीयाहं मोक्खह लालसियाहं। अप्पा संबोहण कयह दोहा एक्कमणाहं ॥ ३ ॥ काल अणाइ अणाइजीउ भव सायरुवि अणंत । मिच्छादसण मोहियउ ण वि सुह दुक्खाज पत्तु ॥ ४ ॥ End ----संसार ह भय भीयएण । जोगचंद मुणिणा अप्पसंबोहण कया । दोहा इक्कमणेण ॥ १०९ ॥ इति श्री दोहासारः संपूर्णः । संवत् १८२३ वर्षे शके १६८७ प्रवर्त्तमाने व्ययनामसंवत्सरे अधिकचैत्रमास शुक्लपक्षे दशम्यां तिथी बृहस्पतिवारे खानदेशे धरणग्रामे शुभस्थाने आदिनाथ चैत्यालये गुणसागरवर्णिना स्वहस्तेन लिखितं ॥ शुभं भवतु ॥ मंगलमस्तु ॥ कल्याणंभूयात् ।
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy