SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ (746) (Commentary.) इमामष्टाश्वासीमसकृदनुतं त्रिस्तिचतुरै निबंधैष्टीकाद्यै : स्थविरवचनैरप्यवितथै : । कृतां संवच्योच्चि : शिववचनमीक्षेत इह ये __ब्रजंत्यक्षार्थाशाधरपुरुषदूर पदमिमे ॥ ७० ॥ इत्याशाधरानुस्मृतग्रन्थसंदर्भे मूलाराधनादर्पणे पदप्रमेयार्थप्रकाशीकरणप्रवणेऽष्टम आश्वासः ॥छ०॥ अथ प्रारब्धनिर्विघ्नपरिसमाप्तिप्रमोदभरानुविद्धभक्तिपरवशमानसो ग्रन्थकृत् परमाराध्यं भगवतीमाराधनमभीष्टोनुभिदं वृत्तदशकमपाठीत् ।। छ० ॥ .... ॥१०॥ इति सिद्धस्तवः ॥ अथ प्रशस्ति । श्रीमानस्तिसपादलक्षविषयः शाकंबरीभूषण स्तत्र श्रीरतिधाममण्डलकरं नामाम्ति दुर्ग महत् श्रीरत्न्यामुदपादि तत्र विमलव्याघरवालान्वया च्छीसल्लक्षणतो जिनेन्द्रसमयश्रद्धालुराशाधर : ॥१॥ सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् । य:पुत्रंछाहडं गुण्यं रंजितार्जुनभूपतिम् ॥ २॥ व्याघ्ररवालबरवंशसेंराजहस : काव्यामृताघ-रस-पान-सुतृप्तगात्र। सल्लक्षणस्य तनया नयविश्वचक्ष राशाधरो विजयतां कलिकालिदासः ॥ ३ ॥ इत्युदयकीर्तिमुनिना कविसुहृदा योऽभिनंदितः प्रीत्या ॥ प्रज्ञापुंजोऽसीति च यो ऽभिहितो मदनकीर्तियतिपतिना ॥ ४ ॥ म्लेच्छेशेन सपादलक्षविपये व्याप्ते मुवृत्तक्षति - त्रासाद्विध्यनरेन्द्रदो : परिमलस्फूर्जत्रिवर्गोजसि । प्राप्तो मालवमंडले बहुपरीवार : पुरीमावसद् यो धारामपठाजिनप्रमितवाक्शानं महावीरत : ॥५॥ (Incomplete manuscript.)
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy