SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ( 745 ) तत्रादाविदं-युगीनश्रमणगणोपयुज्यमानप्रवचननिप्पन्दामृतमाधुर्यः तत्र भगवान्शिवकोट्याचार्यवर्यः शिष्ठाचारं प्रमाणयितुं मंगलपुरस्सरमुपदेश्य वस्तु निर्देिशन् श्रोतृविवृत्यंगतया प्रयोजनादित्रयगवबोधयन् सिद्धे त्यादिसूत्रं चतुर्विंशतिगाथामयपीठिकाप्रथमावयवभूतमासूत्रयामास ॥ सिद्धे जयप्पसिद्धे चतुविहाराहणाफलं पत्तो। वंदित्ता अरहते वोछं आराहणं कमसो ॥ एतदर्थः कथ्यते । यथा । वोछं वक्ष्यामि .... .... etc. End.-इदानीमात्मनः सांप्रदायिकत्वमवधानपरत्वं च प्रकाशयन्नात्मकर्तृकत्त्वेनास्य शास्त्रस्य विनेयजनविश्वासनामप्रमाणतां व्यवस्थापयितुं गाथाद्वयमाह : अज्ज जिणणंदिगणि सव्वगुत्तगणि अज्जमित्तणंदी] आगमिय पायमूले सम्म सुत्तं च अत्थंच ॥ १३६ ॥ अजजिणणंदिगणि । मुमुक्षुजनाभिगम्यमानजिननंद्याचार्य: । सव्दगुत्तगणि। सर्वगुप्ताचार्य: । अज्जमित्तणंदीणं । आचार्यमित्रनंदी। आगमिय पठित्त्वा । एतेनात्मन : सूत्राविसंवादकत्त्वमुक्तं ।। पुव्वारियकयाणि य उवजीवित्ताइमाससत्तीए । आराहणा सिवजेण पाणिदलमाइणा रइदा ॥ १३७ ॥ कयाणि आराधनाशास्त्राणीति शप: । उवजीवित्ता स्तोकं स्तोकं तदर्थमुपसंगृह्य । स सत्ताए । एतेनात्मनोऽवधानपाताप्रतिपादनद्वारणोद्वत्या भावोऽभिधेयस्य च परमगाम्भीर्य दर्शितं ॥ सिवजण शिवाट्याचार्येण । मयेतिलक्षयति । पाणिदलभोइणा हस्ततलभोजनव्रतेन । यनिनेत्यर्थ: । एतेन प्रतारक त्त्वाशंकानिरास : ॥ छ० ॥ अधुनास्वरूपबालभावप्रकाशनैदंयुगनिश्रुतधरधुरीणानामनुग्रहार्थं स्वशास्त्रप्रामाण्यप्रतिष्ठाथ सधर्मवत्सलतामुल्लासयति ॥छ० ॥ छदमछदाए एछ दुजं वंद्वं होज पवयणविरुद्धं । सोधेति सुगीदत्था तं व पवयणवत्सलताए ॥ १३८ ॥ (Commentary,) आराहणा त्रय वदी एवं भत्तीए कित्तिदा संति । संघस्स पसिवजस्स य समाहिवरमुत्तमं देंतु ॥ १३६ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy