SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ तथाहि । * (744) भोजचरित्र. By राजवल्लभ. Beg. - ॥ ० ॥ श्रीगुरुभ्यो नमः । अश्वसेनजिनं नत्त्वा गौतमादिगणाधिपान् । चरित्रं मन्नदानस्य कुर्वे कौतूहल प्रियम् ॥ १ ॥ पूर्वे भवे यथा दानं दत्तं भोजनृपेण तु । प्रबंधं तस्य वक्ष्यामि भव्यानां बोधहेतवे ॥ २ ॥ * इति भोज चरित्रे मुंजभोजोत्पत्तिर्धनपालप्रतिबोधो नाम प्रथमः प्रस्तावः ॥ १ ॥ * * इत्युपांगचक्रवर्तिकूर्चालसरस्वतीविरदप्रापणो नाम द्वितीयः प्रस्तावः ॥ २ ॥ * * इतिमन्नदान - पूर्वभव-वर्णनो परकाया प्रवेशविद्या - सिद्धिनीम तृतीयः प्रस्तावः ॥ ३ ॥ * * ** *: इति परकाया प्रवेश - विद्याभ्यासनो देवराज जन्मवर्णनो नाम चतुर्थः प्रस्तावः ॥ ४ ॥ इति श्रीधर्मोपगछे श्रीधर्मसूरि संताने मूलपदं श्रीमही तिलकसूरिशिष्य पाठक श्री राजवल्लभकृते श्रीभोज चरित्र भानमतीविवाहवर्णनो देवराजमजीत वर्णनो नाम पञ्चमः प्रस्तावः ॥ ५ ॥ श्रीभोज चरित्र कौतूहल विनोदग्रंथरहस्यं सरसं समाप्तम् । मूलाराधनादर्पण. By आशाधर. Deg. -ऊंनमः सिद्धेभ्यः । तत्त्वार्हतः प्रबोधाय मुग्धानां विवृणोम्यहं । श्रीमूलाराधना गूढपदान्या शाधरोऽर्थतः ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy