SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ (743 ) श्रीमत्काममहानरस्य चरितं संसारविच्छेदिनः शृद्धाभक्तिपराःप्रवुद्धमनसा शृण्वन्ति ये सत्तमाः । संवेगात्कथयंति ये प्रतिदिनं येऽधीयते संततं भूयासुःसकलास्त्रिलोकमहिताःश्रीवल्लभेन्दुश्रियः ॥ ५ ॥ श्रीभूपतेरनुचरो मघनो विवेकी श्रृंगार-भाव-घन-सागर-राग-सारं । काव्यं विचित्र-परभामृत-वर्ण-गुम्फं संलेख्यकोविदजनाय ददौसुवृत्तं ॥ ६ ॥ श्रे. माणिकेन लिखितं । सं. १५६९ वर्षे फाल्गुणसुदि ६ गुरौ । प्रवचनसारटीका. By बालचन्द्र मुनीन्द्र. श्रीवीरं प्रवचनसारनामधेयं देवेन्द्रस्तुतनजितं विशुद्धचित्सौख्यावाप्तं निजगुणवाड़ि वर्द्धमानदेवं माळूकेन गेसु बोधमं जिनेन्द्रं । भुवनाराध्यतपःश्री दवनिर्मदपद्मनंदिमुनिराजकृतप्रवचनसारदतात्पर्यवृत्तियं चिन्निमित्त दिविरचि सुर्वे ।। स्वसंवित्ति समुत्पन्नपरमानंदैकलक्षणसुखामृतविपरीत चतुर्गतिसंसारदुःखभयभीतर्नु समुत्पन्नपरमभेदविज्ञानप्रकाशातिशयर्नु निराकृतसमस्तदुर्णयैकान्तदुराग्रहनुमासन्नभव्यनुमय्याशिवकुमारमहाराजं परित्यक्तशत्रुमित्रादिपक्षपातमत्यन्तमध्यस्थनगि सकलपुरुषार्थासारभूमियुमत्यंतात्महितेयुमविनश्वरेयुं । भगवत्पंचपरमेष्ठिप्रसादोत्पन्नेयुमप्प मुक्तिश्रीमनुपादेयं माडिगोण मुख्य रूप बहिस्तत्त्वांतस्तत्त्वप्ररूपणप्रवचनसारदादियोछु शतेन्द्रवंद्य श्रीवर्द्धमानस्वामितीर्थकरपरमदेवप्रमुखं पंचमेछिगळंद्रव्यभावनमस्कारदिं वंदि सि परमचारित्रमनाश्रप्सुवेनेंदु माळूकेयं माडिदपं ॥ सूत्रावतारं ॥ पंचकुलं ॥ एस सुरासुरमणुसिंदवंदिदं धोदघाइकम्ममलं । पणमामि बङमाणं तित्थं धम्मस्स कत्तारं ॥ १ ॥ The end is the same as that of पञ्चास्तिकायटीका. ग्रंथ प्रमाण २३५६.
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy