SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ( 747 ) यशोधर चरित्र By पुष्पदन्त. Beg.-ॐनमः सर्वज्ञाय। तिहुयणसिरिकंतहो अइसयवंतहो अरहंतहो हयवम्महहो । पणविवि परमेट्ठिहि पविमलदिहिहि चलणजु अलुनय सयमहहो ।। कोंडिण्णगोत्तणहदिणयरासु । वल्लहणरिंदघरमहयरासु । णण्णहो मंदिरेणिवसंतु संतु । अहिमाणमेरुकइ पुप्फयतु । चिण्तइहो धणणारीकहाए । पज्जत्तउकय दुक्किय पहाए । कहधम्मणिवद्धी काविकहामि । कहियाए जाए लहु मोक्खु लहमि । पंचसु पंचसु पंचसु महीसु । उप्पज्जइ धम्मुदयासहीसु । धुवु पंचसु पंचसु दससु जोइ । कप्पं धिक्खए पुणु पुणु विहोइ । कालावेक्खए पढमिल्लुदेउ । इह धम्मवाइसियवसह केउ । पुरुदेवसामिरायाहिराउ । आणदिउ चउसुरवरणिकाउ । ॥ घत्ता ॥ वत्ताणुट्ठाणे अणि जणुदाणे पइपोसियतुहुखत्तधरू । तुहुचरणविहाणे केवलणाणे तुहुपरमप्पउ परमपऊ । जय रिसिहरिसीसय णमिय पाय । अयअजिय जियंगम रोसराय । End.-इय जसहरमहारायचीरए महामहल्लणण्णकण्णाहरणे महाकइपुप्फयं तविरइए महाकव्वे जसवइ-कल्लाणमित्त-मारियत्त-अभयरुद्र-अभयमइसग्गगमणो णाम चउत्थो परिछेउ समत्तो । ४ । शके १६५६ मिते आसोज वदि मंगला त्रयोदश्यां बुधवासरे श्रीमूलसंधे सूरस्थगणे पुष्करगछे ऋषभसेनगणधरान्वये पारंपर्यागते भट्टारक श्री १०८ सोमसेन । जिनसेन । समंतभद्र। छत्रसेन । नरेन्द्रसेनलिखितो यं जसोधरचरित्रं । श्रीसूरतंबीदरे आदिनाथचैत्यालये । संवत् १७९० । भग्नमुष्टि-कटि-ग्रीवा नासादृष्टी रवोमुखः । कष्टेन लिखितं शास्त्रं यत्नेन परिरक्षयेत् ॥ १॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy