SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF AYURVEDIC MANUSCRIPTS 149 113 .. G-10533 ज्वरनिर्णयः Jvaranirņayaḥ by Nārāyaṇabhațța, son of Krsnabhatta Substance : Country-made paper. Size: 27.9 X 12 cms, Fo lios: 1. 3-13 - 12. Lines : 13. Letters: 42. Script: Nāgari. Condition: Old, discoloured. partly moth-eaten. Extent: Incomplete. Right side of the first follo is broken. The MS. deals with the etiology of fever. The work contains 389 verses. Only the second folio is missing. Beginning : श्रीगणाधिपतये नमः ॥ ज्वरभेषजानुयोगछलेन(बले) निःशंकमायांतम् । गोपीजनं सृशतं (न्तं) मिष (महा)भिषजं तं नमामि ॥ (वि)नायकं नमस्कृत्य घरकादीन्मुनीनपि । संदिहान भिषक् प्राप्त (स) तनोमि ज्वरनिर्णयम् ॥ निदानं पूर्वरूपाणि (रूपाण्यतिशयस्त)था । संप्राप्तिश्चेति विज्ञानं रोगाणां पंच(च)धा मतम् ॥ End : तातादधीत सच्छासो भातुः पठितवैद्यकः । श्रीमा(म)नारायणोऽकार्षीद्विचित्रं ज्वरनिर्णयम् ॥ मया चरकसुश्रुतादि[म] वचा (चना)नुसारादिति । प्रपत्रि(चितमिदन्धिया किमपि संशयच्छेदनम् ॥ असङ्गतमिह बचियदि भवेदः (तुसु)सङ्गत (तम्) । विधाय गुणगृह्यताम्भजतमापुरोभागिताम् ॥ Colophon: इति श्रीकृष्णभट्टात्मजभिषड्नारायणनिर्मितो ज्वरनिर्णयः ।
SR No.011114
Book TitleDescriptive Catalogue Of Sanskrit Manuscript Ayurvedic Catalogue Part 01
Original Sutra AuthorN/A
AuthorDalia Bandury, Brahmanand Gupta
PublisherAsiatic Society
Publication Year2006
Total Pages315
LanguageEnglish
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy