SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 69 MAHAKARMAVIBHANGA bhūyo yacati Bhagavän äha. vatsa. ucyatām. necchamiti te' bhūyo däsyämiti. sa präha. mayu Bhagavan na kadicin necchamity uktam pūrvam Bhagavän äha vatsa. ueyatām necchāmi Bhagavan sarvāni däsyämiti teneksulobhan necchamity uktam. Bhagavata sarväni dattāni. athäryänandaḥ prechati. Bhagavan kım idam. Bhagavan aha. na hadacid esa Ananda rüparasagandhasparśādinām tṛptapūrvo 'bhavat necchamiti va na kadäcid uktapurvam. tad etasya vacanam' tasya necchāmīti hetubhütam bhavisyati. aha ca. necchamity esa vyāhāro na kadācid udiritaḥ Luto rūpāņi sabdaś ca gandhāḥ sparsas ca vai kutah. ity evam prarthayann esa nityam bhramati balisaḥ necchāmīti praharṣeņa yaiṣā vāk samudiritā hetur alpecchata yaisa sa eväsya' bhavisyati idam karma yena samanvāgataḥ pūrvam ca paścic ca duḥhhito bhavati. XXXVII katamat karma yena samanvägatah pudgala adhyo bhavati matsari. ucyate ihaikatyenälpamätram dānam dattam bhavati silavati putrabhute na tu punas tyagacittam abhyastam bhavati yada manuṣyesüpapadyate. adhyesu kulesupapadyate mahudhanesu mahābhogesu. tena danaviseṣeņa yat tena punas tyagacittam abhyastam na bhavati sa tena karmaņā matsari bhavati. yatha Srāvastyām" 1. B necchāmi to. A om. deux lignes et saute à necchami Bhagavan 2. A esam., tṛplapūrvam bhavat tavāgamanam necchāmīti vā na kadācid vahtavyam. pūrvam tad etasya vacanam 3 B om. vacanam B hetupūrvam 4 A yasahiro 5 A prakrstena 6 A yeha 7 A sa evaha (eveha) 8 A punah punas, de même inf 9 A visayena d 10 T s'arrête avant pathā et reprend à la fin du §, ayam pudgalah Ba une lacune de Śrävastyam à ter avadanam Le nom de Hillisala ne m'est pas connu par ailleurs Le Jātaka 78 présente un nom très analogue, Illisa, le héros du jataha, est lui aussi un type de gros marchand riche et avaricicus, et son histoire est rapportée à propos d'un autre marchand du même genre (maccharsetṭhi), mais aucun des détails donnés de part et d'autre n'est commun aux deux histoires L'histoire rapportée ici et les stances qui la terminent, se retrouvent dans le Samyutta, Kosalasamyutta, III, 2, 10 Aputtaka; mais le marchand est anonyme Le texte correspondant, stances comprises, figure dans le Samyukta Agama chap 46, Tok XIII, 4, 6gb, et aussi dans la seconde version de ce recueil XIII, 5, 20a-b, mais dans ces deux rédactions du Samyukta, le nom du marchand est Mahānāma (Mo ho nan). Une autre rédaction, un -
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy