SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ a) aha ea. MAHAKARMAVIBHANGA malyam vicitram pravaram sugandham praharsanam pritikaraṁ narāṇām prasannacitto munidhātugarbhe Tathagatebhyaś ca dadāti yo vai sa divyamalyābharanojjvalāngah śrimat sukham prapya divīha caiva bodhyangadamapratibhūsitātmā mokṣam param yāti guṇāgragandhaḥ'. 2 b) tathānyatarasya daridragrhapater duhita. sa khalu dvare sthita janapadam sarvālamkārabhūṣitam pasyati. utsave ramamānam. sā pitaram āha mam apy alamkurusveti. pitäha. kuto 'smākaṁ daridrānām alaṁkārah esa janapadaḥ krtapunyo 'nekaso Buddhe Bhagavati kṛtādhikāraḥ tena ca karmanā Karnesumanasya sthavirasyāvadānaṁ vistarasas tasyoktam. evam alpo 'pi Bhagavati kṛtaḥ prasado mahāphalo bhavati taya pitativoparodhitah prayaccha mama kimcid eso 'grato vihāraḥ atra bhagavatah pūjām upacarisyamiti ". tena duḥkhārtena vibhave 'vidyamāne palālamayīm mālāṁ kṛtvā dattā. sā tām palālamayīm mālām grhya Buddhapratimāyāḥ śirasi dattva padayoḥ pranipatya aha 10. Bhagavann anena kusalamulena samsare samsaratyā mā bhūyah" daridryam syad iti. tasyaḥ prasādajātāyās tad ahar eva mānusyaṁ stribhāvam atikrāntam 12 divyaṁ rūpam prädurbhūtam tadvisayaprativāsinā ca rājñāgradevi sthāpitā. kalagatā deveṣupapannā paścime 'pi" ca bhave Campāyām agraku 9 99 I La source de ces stances m'échappe Au pada a) B lit kusumam sugandhi, b) narah sa malya, c) pravibhusita, d) A "@grasattvah 2 A talha canya 3. A sthāne 4 A praha. B mamãpy alami 5 A om et écrit vato 6 A lit harna B a une lacune entre vistara" et "svoktam. Pour Karnesumana, cf inf § LXXIV. 7. B prayaccha mangabhir vivesagrato vistarah 8. B kaι isyāmi 9 B dattvā tāsām. 10 A hṛtvā et om pad panio B om uha II. B ma bhut kadacid et om. syāt 12. A tad aha eva manusyakam stribhāvavyatiki āntam. - B om upam 13. A om 'pi.
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy