SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ .: 22:- . . Jinabhadra Gani's . .. [ The first the guņins such as a pitcher, etc., are not pratyaksa owing to the realization of merely gunas. ( Such being the case ), whence is ( the scope for ) this thought of non-existence as regards the soul ? ( 1559-1560 ) . . टीका-ननु भवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यते, अनर्थान्तरभूतो वा ? । यदि नाम सोऽनन्यस्तेभ्योऽनर्थान्तरभूतः तर्हि ज्ञानादिगुणग्रहणमात्रादेव गुणी जीवः प्रत्यक्षेण गृह्यत इति सिद्धमेव । प्रयोगः-यो यस्मादनन्तरं स तद्ग्रहणे गृह्यते एव, यथा वाससि रागः। गुणेभ्योऽनन्तरं च गुणी तस्माद् गुणग्राहकप्रत्यक्षेण सोऽपि गृह्यत एवेति । अथ गुणेभ्योऽन्योऽर्थान्तरभूत एव गुणी । तत एवं सति घटादयोऽपि गुणिनो न प्रत्यक्षाः, तदर्थान्तरभूतस्य रूपादिगुणमात्रस्यैव ग्रहणात् । इह यद् यस्मादर्थान्तरभूतं तद्ग्रहणेऽपि नेतरस्य ग्रहणम्, यथा घटे गृहीते पटस्य, अर्थान्तरभूताश्च गुणिनो गुणा इष्यन्ते, अतो गुणग्रहणेऽपि न गुणिग्रहणम् । अतो घटादीनामपि समानेऽग्रहणदोषे कोऽयं नाम भवतः केवल जीवे विचारो नास्तित्वविवक्षा येनोच्यते-" पच्चक्खं जनं धिप्पइ घडो व" इत्यादि । अथ द्रव्यविरहिताः केऽपि न सन्त्येव गुणाः, इत्यतस्तद्ग्रहणद्वारेण गृह्यन्त एव घटादयः । नन्वेतदात्मन्यपि समानमेव । किञ्च गुणिनो गुणानामान्तरत्वेऽभ्युपगम्यमाने गुणी भवतु, मा भूद् वा प्रत्यक्षः, तथापि ज्ञानादिगुणेभ्यः पृथगात्मा गुणी त्वदभ्युपगमेनापि सिध्यत्येवेति ॥(१५५९-१५६०)। । 'D. C.—The gunin may be either separate or non-separate from its gunas. If it is non-separate, i. e., identical, then, on realizing knowledge, etc., which are the gunas of the soul, the gunin, the soul, is directly realized. The underlying argument is as follows: That which is not separate from another is realized on that another being realized, e.g., colour in a garment. To be explicit, a garment and its colour are not separate; so, when the colour is realized, the garment, too, is realized. The gunin is non-separate from the gunas. Consequently when the gunas are directiy perceived, the gunin, too, is
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy