________________
Vada ] . Ganadharavada
: 13:. गोयम ! पञ्चक्खु चिय जीवो जं संसयाइविन्नाणं ।
पञ्चक्खं च न सज्झं जह सुह-दुक्खा सदेहम्मि ॥६॥ (१५५४) Goyama ! paccakkhu cciya jivo jam samsayāivinnāņam 1 Paccakkham ca na sajjham jaha suha-dukkhā sadehammi 116 (1954) [ गौतम ! प्रत्यक्ष एव जीवो यत् संशयादिविज्ञानम् ।
प्रत्यक्षं च न साध्यं यथा सुख-दुःखे स्वदेहे ॥ ६ ॥ (१५५४) Gautama ! pratyakņa eva jīvo yat samśayādivijñānam 1 Pratyakşam ca na sādhyam yatha sukha-duḥkhe svade he || 6 (1554)]
Refutation
Trans.-6. O Gautama ! the soul is indeed pratyaksa to you also; for, ( your ) knowledge about it which consists of doubts etc., is itself the soul. What is pratyaksa should not be proved, e. g., weal and woe in one's body. ( 1554 )
टीका-गौतम ! भवतोऽपि प्रत्यक्ष एवाऽयं जीवः, किमन्येन प्रमाणान्तरोपन्यासेन ? । कोऽयं जीवो मम प्रत्यक्षः ? इति चेत् । उच्यते-यदेतत् तवैव संशयादिविज्ञानं स्वसंवेदनसिद्धं हृदि स्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्षं तद् न प्रमाणान्तरेण साध्यम् , तथा स्वशरीर एवात्मसंवेदनसिद्धाः सुख-दुःखादयः। प्रत्यक्षसिद्धमपि सग्राम-नगरं विश्वं शून्यवादिनं प्रति साध्यत एवेति चेत्। नैवम् , “निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वमप्रत्ययवत् " इत्यादेस्तदुद्भावितबाधकप्रमाणस्यैव तत्र निराकरणात् , अत्र त्वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाभावादिति ॥ ६ (१५५४) ।
D. C.-0 Gautama ! the soul is directly cognizable even to you; so what is the use of resorting to other pramānas ? If you ask a question as to how the soul is pratyaksa (directly cognizable ) to you, the answer is this :
This knowledge of yours, of which the existence is proved by your own experience of it, and which you entertain