SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ :: 502 : Jinabhadra Gani's [The eleventh Trans.-445 “A free ( soul ) is ignorant like the sky, in absence of senses.” “ This is really fallacious. Because, in that case, it would attain lifelessness as well." "Let it ( attain lifelessness.)" ( 1993 ) टीका-नन्वज्ञानी मुक्तात्मा, करणाभावात् , आकाशवत् । अत्राचार्यः प्राह-ननु धर्मिस्वरूपविपरीतसाधनाद् विरुद्धोऽयं हेतुः। तथाहि-अनेनैतदपि सिध्यति-अजीवो मुक्तात्मा, करणाभावात् , आकाशवत् । अत्र पर: सोत्कर्ष भणति-" तन्नाम त्ति" 'नाम' इत्यभ्यनुज्ञायाम्-अस्त्वेतत् , न नः किमपि भूयते । न हि मुक्तात्मनामजीवत्वेऽस्माकं किञ्चिद् नश्यति, येन हेतोविरुद्धता प्रेर्यमाणा शोभेत । अत्राह कश्चित्-ननु मुक्तस्याजीवत्वमाईतानामप्यनिष्टमेव ततश्चैतद् दूषणमाचार्येणापि परिहर्तव्यमेव, यच्चात्मनोऽपि दूषणं समापतति तत् कथं परस्यैवैकस्योद्भाव्यते । सत्यमेतत्, किन्तु परशक्तिपरीक्षार्थ प्रेर्यमाचार्यः कृतवान् , कदाचित् क्षोभाद् विगलितप्रतिभा परोऽत्रापि प्रतिविधाने स्खलितस्तूष्णीं विदध्यात् । परमार्थतस्तु जीवस्याजीवत्वं कदाचिदपि न भवत्येव ॥४४५ ॥ (१९९३) D. C.-Prabhāsa:-When a muktātmā is free from senseorgans, it will be called ignorant like ākās'a. Bhagavan :--It is not so. The argument advanced by you, proves even a contrary paryāyu of soul. It will prove muktātmā to be lifeless in absence of endriyas. Prabhāsa:-Well, what is wrong if muktātmā is taken as lifeless १ ॥ 445॥ ( 1993 ) Bhagavān repliesदवा-ऽमुत्तत्त सहावजाइओ तस्स दूरविवरीयं । न हि जच्चतरगमणं जुत्तं नभसो व जीवत्तं ॥४४६ ॥ (१९९४) Davvā-'muttatta sahāvajāio tassa dūravivarîyam Na hijaccantaragamanam juttam nabhaso vva jīvattam 11446||(1994)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy