SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ •:- 488 : Jinabhadra Gani's The eleventh कर्मकृतः संसारस्तनाशे तस्य युज्यते नाशः। जीवत्वमकर्मकृतं तन्नाशे तस्य को नाशः १ ॥ ४३२ ॥ (१९८०) Na hi nāra kādiparyayawātranāśe sarvathá nāśaḥ Jivadravyasya mato mudrānasa ivashemnah | 431 ॥ (1979) Karmakritaḥ samsārastannāśe tasya yujyate näsah Jivatvamakaramakritam tannase tasya ko nasah ? ॥4320 (1980)] Trans.-431-432 Like gold at the destruction of a ring, the substance of jiva is not believed to vanish entirely at the destruction of nārakas and other. Samsāra is based on Karma. Hence, its destruction with Karma is justified. ( But ) jivatva is not based on Karma. Hence, how could it vanish with Karna? ( 1979-1980) टीका-नारक-तिर्यगादिरूपेण यो भावः स जीवस्य पर्याय एव । न च पर्यायमात्रनाशे पर्यायिणो जीवद्रव्यस्यापि सर्वथा नाशो मतः, कथश्चित्तु भवत्यपि । न हि मुद्रापर्यायमात्रनाशे हेम्नः सुवर्णस्य सर्वथा नाशो दृष्टः । ततो नारकादिसंसारपर्यायनिवृत्तौ मुक्तिपर्यायान्तरोत्पत्तिर्जीवस्य, मुद्रापर्यायनिवृत्तौ कर्णपूरपर्यायान्तरोत्पत्तिरिव सुवर्णस्य, न किञ्चिद् विरुध्यत इति । ननु यथा कर्मणो नाशे संसारो नश्यति तथा तन्नाशे जीवत्वस्यापि नाशाद् मोक्षाभावो भविष्यति । एतदप्यसारम् । कुतः ? इत्याह-"कम्मकओ इत्यादि" कर्मकृतः कर्मजनितः संसारः, ततस्तन्नाशे कर्मनाशे तस्य संसारस्य नाशो युज्यत एव, कारणाभावे कार्याभावस्य सुप्रतीतत्वात् । जीवत्वं पुनरनादिकालप्रवृत्तत्वात् कर्मकृतं न भवति, अतस्तन्नाशे कर्मनाशे तस्य जीवस्य को नाशः १-न कश्चित् ; कारण-व्यापकयोरेव कार्य-व्याप्यनिवर्तकत्वात् । कर्म तु जीवस्य न कारणं नापि व्यापकमिति भावः ॥ ४३१-४३२ ॥ ( १९७९-१९८०) D. C.-Existence of jîva as nārukas or tiryancas is merely one of the forms of jîva. So, when these paryāyas of jiva vanish, the substance of jîva or javatva does not vanish entirely but only partially, just as gold as a dravya does not .
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy