SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada .: 487.:. Yad nārakādıbhāvaḥ samsāro nārakādibhinnasca i Ko jivastvam manyase tannāśe jîvanāśa iti || 430 || ( 1978 ) ] Trans.-430 Since samsāra includes hellish denizens etc. what jiva do you mean to be different, from hellish denizens etc ? With their destruction, ( there will be ) destruction of jiva also. ( 1978) टीका-यद् यस्माद् नारक-तिर्यग्-नरा-ऽमरभाव एव नारकादित्वमेव संसार उच्यते नान्यः, नारकादिपर्यायभिन्नश्च कोऽन्यो जीवः ? । न कोऽपीत्यर्थः, नारकादिभावादन्यत्वेन कदाचिदपि जीवस्यानुपलम्भादिति भावः। ततस्तन्नाशे नारकादिभावरूपसंसारनाशे जीवस्य स्वस्वरूपनाशात् सर्वथा नाश एव भवति ततः कस्यासौ मौक्षः । इति त्वं मन्यसे ॥४३०॥ (१९७८) D. C.-Since sumsūra consists of nāraku, tiryanca, human and divine beings, java cannot exist as different from any one of them. So, when samsāra of nārakas and others, vanishes, jîva will also vanish as it is contained in samsāra. Thus, when hîva vanishes, who would attain moksa ? 1143011 ( 1978 ) This belief is refuted in this wayन हि नारगाइपज्जायमेत्तनासम्मि सबहा नासो । जीवद्दवस्स मओ मुद्दानासे व हेमस्स ॥४३१ ॥ ( १९७९) कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो। जीवत्तमकम्मकयं तन्नासे तस्स को नासो ? ॥४३२॥ (१९८०) Na hi nāragāipajjāyamettanāsammi savvahā nāso i Jîvaddavvassa mao muddānāse va hemassa 11 431 11 ( 1979 ) Kammakao samsāro tannāse tassa jujjae nāso I Jîvattamakammakayam tannāse tasya ko nāso? 11 432 11 (1980) [न हि नारकादिपर्यायमात्रनाशे सर्वथा नाशः । जीवद्रव्यस्य मतो मुद्रानाश इव हेम्नः ।। ४३१ ॥ ( १९७९ )
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy