SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada •: 477 : असओ नत्थि पसूई, होज व जइ, होउ खरविसाणस्स । न य सबहा विणासो सव्वुच्छेयप्पसंगाओ ॥४२० ॥ (१९६८) तोऽवत्थियस्स केणवि विलओ धम्मेण भवणमन्नण । सव्वुच्छेओ न मओ संववहारोवरोहाओ ॥४२१ ॥ (१९६९) Asao natthi pasūî, hojja va jai, höu kharavisānassa / Na ya sarvaha vinaso savvuccheyappasangao ॥ 420 ॥ ( 1968 ) To’vatthiyassa kenavi vilao dhammena bhavanamannena i Savvuccheo na mao samvavaharovarohao ॥ 421 ॥ ( 1969 ) [असतो नास्ति प्रसूतिः, भवेद् वा यदि, भवतु खरविषाणस्य । न च सर्वथा विनाशः सर्वोच्छेदप्रसङ्गात् ।। ४२० ॥ (१९६८) ततोऽवस्थितस्य केनापि विलयो धर्मेण भवनमन्येन । सर्वोच्छेदो न मतः संव्यवहारोपरोधात् ॥ ४२१ ॥ (१९६९) Asato nāsti prasūtih, bhaved va yadı, bhavatu khara-vişāṇasyai Na ca sarvatha vina.sah sarvocchedaprasangat | 420 ॥ ( 1968) Tato'vasthitasya kenāpi vilayo dharmeņa bhavanamanyena i Sarvocchedo na mataḥ samvyavahāroparodhat || 42111 (1969)] Trans.--420-421 The non-existant has no production. If it has, there would be production of the horn of an ass (also ). Nor, is there exclusive destruction. (For ), it would result in destruction of all. Consequently, there would be destruction of all. Consequently, there would be destruction of an object existing in a perpetual range by one means and production (of the same) by other means. For fear of obstruction to the mutual usage, exclusive destruction ( of everything ) is not acceptible. ( 1968-1969) ' टीका-इहैकान्तेन सर्वथाऽसतो वस्तुनः प्रसूतिरुत्पत्तिर्नास्ति न घटते। अथ भवति, तर्हि खरविषाणस्यापि भवतु, अमच्चाविशेषात् । तस्मात् केनापि रूपेण सदेवोत्पद्यते । न च सतः सर्वथा विनाशः, क्रमशः सर्वस्यापि
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy