SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Váda ] . . Ganadharavida . far as the soul is concerned, no linga ( also known as hetu) which is inseparably connected with the soul, is directly perceived in any drstānta, (example ) whatsoever. Thus, the samanyatodrsta anumāna is of no avail here. The existence of the soul cannot be proved by agama ( scriptural authority ). नागमगम्मो वि तओ भिजइ जं नागमोऽणुमाणाओ। न य कासइ पञ्चक्खो जीवो जस्सागमो वयणं ॥४॥(१५५२) Nāgamgammo vi taö bhijjaï jam nāgamo'ņumāņāö 1 Na ya kāsaï paccakkho jivo jassāgamo vayanam 11 4 ( 1552 ) . [नागमगम्योऽपि सको भिद्यते यद् नागमोऽनुमानात् । न च कस्यचित् प्रत्यक्षो जीवो यस्यागमो वचनम् ॥ ४ ॥ (१५५२). Nāgamagamyo’pi sako bhidyate yad nāgamo’numānāti Na ca kasyacit pratyakso jivo yasyāgamo vacanam 11 4 (1552) ] Trans.-4 It ( the soul ) is not even within the range of āgama ( scriptural authority ); for, āgama is not ( quite ) distinct from anumāna. Moreover, the soul is not pratyaksa ( directly perceptible ) to any one whose word is āgama. (1552 ) · टीका-न चागमगम्योऽपि तकः-असौ जीवः यत्-यस्मादागमोऽपि नानुमानाद् भिद्यते, परमार्थतस्तस्यानुमानत्वात् ; तथाहि-शाब्दं प्रमाणागम उच्यते, शब्दश्च द्विविधः-दृष्टार्थविषयः अदृष्टार्थविषयश्च । तत्र दृष्टार्थविषया शब्दाद् या प्रतीतिः, सा वस्तुतोऽनुमानसमुत्थैवम् , यतः क्वचित् प्रथमं पृथुबुध्नोदरोर्ध्वकुण्ड-लोष्टायत-वृत्तग्रीवादिमति घटपदार्थे घटशब्दं प्रयुज्यमानं दृष्ट्वा तदुत्तरकालं क्वापि “घटमानय" इत्यादि शब्दं श्रुत्वा पृथुबुध्नोदरादिमदर्थ एव घट उच्यते, तथाभूतपदार्थ एव घटशब्दप्रयोगप्रवृत्तेः, यथा पूर्व कुम्भकारापणादौ, घटशब्दश्चायमिदानीमपि श्रूयते, तस्मात् तथाभूतस्यैव पृथुबुध्नो. दरादिमतः पदार्थस्य मयाऽऽनयनादिक्रिया कर्तव्या इत्यनुमानं विधाय प्रमाता घटानयनादिक्रियां करोति, इत्येवं दृष्टार्थविषयं शाब्दं प्रमाणं वस्तुतो नानु
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy