SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ •:450: Jinabhadra Gaņi's [The ninth ऽऽश्रयस्वभावौ, ताभ्यामेतत् कुरुते जीवः । इदमुक्तं भवति-जीवस्य यः शुभोऽशुभो वा परिणामोऽध्यवसायस्तद्वशाद् ग्रहणसमय एव कर्मणः शुभत्वमशुभत्वं वा जनयति; तथा जीवस्यापि कर्माश्रयभूतस्य स कोऽपि स्वभावो ऽस्ति येन शुभा-ऽशुभत्वेन परिणमयन्नेव कर्म गृह्णाति; तथा, कर्मणोऽपि शुभा- शुभभावाद्याश्रयस्य स स्वभावः-स कश्चिद् योग्यताविशेषोऽस्ति, येन शुभा-ऽशुभपरिणामान्वितजीवेन गृह्यमाणमेवैतद्रूपतया परिणमति । उपलक्षणं चैतत् ; प्रकृति-स्थित्य-ऽनुभागवैचित्र्यम् , प्रदेशानामल्प-बहुभागवैचित्र्यं च जीवः कर्मणो ग्रहणसमय एव सर्व करोतीति । उक्तं च गहणसमयम्मि जीवो उप्पाएइ गुणे सपच्चयओ सवजियाणंतगुणे कम्मपएसेसु सवेसु ॥१॥ आउयभागो थोवो नामे गोए समो तओ अहिगो । आवरणमंतराए सरिसो अहिगो य मोहे वि ॥ २ ॥ सव्वुवरि वेयणीए भागो अहिगो उ कारणं किंतु । सुह-दुक्खकारणत्ता ठिई विसेसेण सेसासु ॥ ३ ॥ इति ॥ ॥ ३९५ ॥ (१९४३) D. C.-Although these multitudes of Karmas are not distinguished as s'ubha or a-s'ubha originally at the time of apprehension, jiva in mediately turns them s'ubha or a-s'ubha on account of pariņāma as well as ās'raya. Jiva is the ās'raya of Karma which again is the as'raya of s'ubhatva and a-s'ubhatva. By the help of this ās'raya svabhāva as well as the pariņāma, jîva apprehends Karma. So, at the time ef apprehension, s'ubhatva or a-s'ubhatva of Karmas depends upon s'ubha or a-s'ubha pariņama produced by jîva. Jîva apprehends karma as s'ubha or a-s'ubha by virtue of its ās'raya-svabhāva. So, when Karma is apprehended by Jiva accompanied by s'ubha or a-s'ubha parināma, it is recognized either as s'ubha or a-s'ubha karma. As in the case of āhāra,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy