SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada .: 429 :• while others appear gloomy. This sort of phala bheda is significant and is due to good or bad karma. ॥ 378 ॥ ( 1926 ) The murtata of Karma is now explained as follows: एतो चि तं मुत्तं मुत्तबलाहाणओ जहा कुंभो । देहाइकज्जमुत्ताइओ व भणिए पुणो भइ ॥ ३७९ ॥ (१९२७) Etto cciya tam muttam muttabalāhāṇao jahā kumbho Dehāikajjamuttāio vva bhanie puno bhanai | 379 ॥ ( 1927 ) [ एतस्मादेव तद् मूर्त्त मूर्तबलाधानतो यथा कुम्भः । देहादिकार्यमूदित व भणिते पुनर्भणति || ३७९ ।। ( १९२७ ) Etasmadeva tad murtam murtabaladhanato yatha kumbhaḥ Dehadikāryamūrtadita iva bhanite punarbhanati n379 (1927)] Trans. – 379 On account of that reason, it is mūrta like ghata, on account of its ( capacity of ) strengthening the body, or on account of the karyas like deha etc. being murta. When thus told, he speaks again. ( 9127 ) ,, टीका - यत एव तुल्यसाधनानां कर्मनिबन्धनः फलभेदः, अत एवो - च्यते - मूर्त कर्म, मूर्तस्य देहादेर्बलाधान कारित्वात्, कुम्भवत् यथा निमित्त - मात्रभावित्वेन घटो देहादीनां बलमाधत्ते एवं कर्मापि, अतो मूर्तमित्यर्थः । अथवा, मूर्त कर्म, मूर्तेन स्रक् - चन्दना - ऽङ्गनादिना तस्योपचयलक्षणस्य बलस्याधीयमानत्वात्, कुम्भवत् यथा मूर्तत्वेन तैलादिना बलस्याधीयमानत्वात् कुम्भो मूर्तः, एवं स्रक्-चन्दनादिनोपचीयमानत्वात् कर्माति मूर्तमिति भावः । यदिवा, मृत कर्म, देहादेस्तत्कार्यस्य मूर्तस्वात् परमाणुवत् यथा घटादे - स्तत्कार्यस्य मूर्तस्य दर्शनात् परमाणवो मृतः, एवं देहादेस्तत्कार्यस्य मूर्तस्य दर्शनात् कर्मापि मृतमित्यर्थः । एवं भणिते पुनर्भणति परः || ३७९ ।। (१९२७) , D. C.-The murtatva of Karmas is explained in various ways1. Since the difference in phalus in case of those having the same sadhanas is due to Karma, the karma should be taken as murta,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy