SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ .: 428 :. Jinabhadra Gani's [ The ninth होउ तयं चिय किं कम्मणा, न जं तुलसाहणाणं पि । फलभेदओ सोऽवस्सं सकारणो कारणं कम्मं ॥ ३७८ ॥ (१९२६) Höu tayam ciya kim kammaṇā, na jam tullasāhaṇāṇam pi Phalabhedao so'vassam sakārano kāranam kammam ॥378॥ (1926) [ भवतु तदेव किं कर्मणा, न यत् तुल्यसाधनानामपि । फलभेदतः सोऽवश्यं सकारणः कारणं कर्म || ३७८ || (१९२६ ) Bhavatu tadeva kim karmana, na yat tulyasadhanānāmapi | Phalabhedataḥ so'vaśyam sa-kāraṇaḥ kāraṇam karma ||378||(1926)] Trans.—378 ( The opponent may argue further that). “ Let that ( i. e., food etc. ) be the cause of happiness etc.” but what ( is the use ) of Karma? That is proper. In spite of there being equal materials, the difference in results has certainly ( some ) reason which is ( nothing but Karma ) ( 1926 ) टीका - ननु तदेव दृष्टमन्नादिकं वस्तु तर्हि सुखादैः कारणमस्तु किमदृष्टेन तेन कर्मणा परिकल्पितेन, अतिप्रसङ्गात् । तदेतद् न, यद् यस्मात् तुल्यान्यन्नादीनि साधनानि येषां ते तुल्यसाधनाः पुरुषास्तेषामपि फले सुखदुःखलक्षणे कार्यभेदः फलभेदो महान् दृश्यते, तुल्येऽप्यन्नादिने भुक्ते कस्याप्याह्लादः, अन्यस्य तु रोगाद्युत्पत्तिर्दृश्यत इत्यर्थः । यश्चेत्थं तुल्यान्नादिसाधनानामपि फलभेदः, सोऽवश्यमेव सकारणः, निष्कारणत्वे नित्यं सच्चाऽसच्चप्रसङ्गात् । यच्च तत्कारणं तद्दृष्टं कर्म, इति न तत्कल्पनाऽऽनर्थ्यमिति ।। ३७८ ।। ( १९२६ ) D. C. -- Acalabhrātā : - Since food etc are directly apprehended, they could be taken as the causes of sukcha, duhkha, but what is the purpose of assuming Karma, which is absolutely imperceptible to be the cause? Bhagavan:-Persons having the same sadhanas like anna etc are found to enjoy different phalas like sukha and duḥkha, In spite of their taking the same food, some people look glad
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy