SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ •: 368 : Jinabhadra Gani's [The seventh thinks :-) I may go, pay my homages and worship him. He was addressed by his name and lineage by the Tirtharkara who was free from birth, old age and death, who was omniscient, and who had complete darśana ( undifferentiated knowledge. ( 1864-1865 ) । किं मण्णे अस्थि देवा उयाहु नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥३१८॥ (१८६६) Kim manne atthi devā uyāhu natthi tti samsao tujjha i Veyapayana ya attham na yānasi tesimo attho ॥ 318 ॥ ( 1866 ) [किं मन्यसे सन्ति देवा उताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ ३१८ ॥ (१८६६) Kim manyase santi devā utaho na santîti samśayastava! Vedapadānām cārtham na jānāsi teşāmayamarthah 131811 (1866)] Trans.—318 What are you thinking about? You entertain the doubt as to whether gods exist or not. But ( ca) you do not know the real interpretation of the sentences of the Vedas. Here is their ( real ) interpretation. ( 1866 ) टीका-हे आयुष्मन मौर्य ! त्वमेवं मन्यसे-किं देवा सन्ति नवेति, उभय. थापि वेदपदश्रवणात् । तथाहि-" स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इत्यादि तथा, "अपाम सोमं अमृता अभूम अगमन् ज्योतिरविदाम देवान् , किं नूनमस्मात् तृणवदरातिः किमु मूर्तिममृतमय॑स्य" इत्यादिः तथा “को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण-कुबेरादीन्" इत्यादि । एतेषां च वेदपदानामयमर्थस्तव बुद्धौ प्रतिभासते, यथा-स एष यज्ञ एव दुरितवारणक्षमत्वादायुधं प्रहरणं यस्यासौ यज्ञायुधी, यजमानोऽञ्जसा प्रगुणेन न्यायेन, स्वर्गलोकं गच्छति, इति देवसत्ताप्रतिपत्तिः । तथा, अपाम-पीतवन्तः, सोमं लतारसम् , अमृताः-अमरणधर्माणः, अभूम-भूताः स्मः, अगमन्-गताः, ज्योतिः-स्वर्गम् , अविदाम देवान्-देवत्वं प्राप्ताः स्मः, किं नूनमस्मादूध्वं तृणवत् करिष्यति; कोऽसौ ? इत्याह-अरातिः-व्याधिः,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy