SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada • 359 : टीका - अस्ति लोकस्य परिमाणकारी, प्रमेयत्वात्, ज्ञानमिव ज्ञेयस्य । अथवा, जीवाः पुद्गलाच लोकोऽभिधीयते, ततोऽस्ति तत्परिमाणकारी, प्रमेयत्वात् यथा शाल्यादीनां प्रस्थः, यश्चेह परिमाता स धर्मास्तिकायः, स चावश्यमलोकस्यास्तित्व एव युज्यते, नान्यथा, आकाशस्य सर्वत्राविशिष्टत्वात् । तस्माल्लोकाग्रे सिद्धस्यावस्थानमिति प्रस्तुतम् ॥ ३०७ ॥ (१८५५) D. C.-Since loka is susceptible to measure, it must have some sort of measuring unit like jnana, which is the measuring unit of the jneya. The measuring unit of loka is dharmastikāya or the predicament of motion which exists only if loka exists, and not otherwise. So, in the midst of loka, the avasthana of Siddha or muktātmā must necessarily be accepted | 307 ॥ ( 1855 ) ] पयणं पसत्तमेवं थाणाओ तं च नो जओ छट्ठी । इह कत्तिलक्खणेयं कत्तुरणत्यंतरं थाणं ॥ ३०८ ॥ (१८५६) Payanam pasattamevam thanão tam ca no jao chaṭṭhî | Iha kattilakkaneyam katuranathantaram thānam ||308 | ( 1856 ) [ पतनं प्रसक्तमेवं स्थानात् तच्च नो यतः षष्ठी । इह कर्तृलक्षणेयं कर्तुरनर्थान्तरं स्थानम् || ३०८ || (१८५६ ) Patanam prasaktamevam sthanat tacca no yatah sasthi | Iha kartrilaksaneyam karturanarthāntaram sthanam ||308॥ ( 1856) ] Trans.-308 (C 'Falling from ( a fixed ) position is thus attributed ( to it ). ” It is not so on account of the genitive case which is here used in the sense of Nominative. Location is not different from subject in this case. (1856) टीका - ननु " स्थीयतेऽस्मिन्निति स्थानम् " इत्यधिकरणसाधनोऽयं शब्दः । ततश्च सिद्धस्य स्थानं सिद्धस्थानमिति समासः । ततश्चैवं सति सिद्धस्य पतनं प्रसक्तम्, स्थानात्, पर्वत - पादपाद्यग्रस्थित देवदत्तस्येव, फलस्येव वा । यस्य किल क्वापि पर्वतादाववस्थानं, तस्य कदाचित् कस्यापि पतनमपि दृश्यते; अतः सिद्धस्यापि तत् कदाचित् प्राप्नोतीति भावः । तच्च न, यतः
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy