SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada •: 347: and continues to be in that state on account of its dravyatva, jvvatva etc. In this way, by means of different paryāyas, the attributes like a-nityata, are imposed. मुत्तस्स कोsवगासो सोम्म ! तिलोगसिहरं, गई किह से ? | कम्मलहुया तहागइपरिणामाईहिं भणियमिदं ॥ २९६॥ (१८४४) " Muttassa ko’vagāso somma ! tilogasiharam, gal kiha se ? Kammalahuyā tahāgaiparināmāíhim bhaniyamidam ॥ 296 ॥ ( 1844) [ मुक्तस्य कोऽवकाशः सौम्य ! त्रिलोकशिखरं गतिः कथं तस्य ? | कर्मलघुता तथागतिपरिणामादिभिर्भणितमिदम् ।। २९६ ।। (१८४४ ) Muktasya ko’vakāśah saumya ! trilokaśikharam, gatih katham tasya ?। Karmalaghutā tathagatiparināmādibhir bhanitamidam || 296 ( 1844 ) ] Trans. – 296 What is the resort of the free Soul ? It is the end of three worlds. O Saumya! What is the rate of its movement? It is said that the Soul attains moksa at one time by ( virtue of) the want of a Karma, as well as, by ( virtue of) the ( natural) tendency of its movement etc. (1844) टीका-मुक्तस्य क्षीणसमस्तकर्मणो जीवस्य कोऽवकाशः कावस्थानम् ?, इति पृष्टे सत्याह-सौम्य ! त्रिलोकशिखरं, लोकान्त इत्यर्थः । ननु कथं 'से' तस्याकर्मणो जीवस्यैतावद् दूरमितो गतिः प्रवर्तते । कर्मनिबन्धना हि जीवानां सर्वापि चेष्टा, ततो विहायोगत्यादिकर्माभावेऽपि गतिचेष्टायामतिप्रसङ्गः प्राप्नोति । अत्रोच्यते - " कम्मलहुय त्ति " कर्मापगमे सति लाघवात् समयमेकं तद्गतिप्रवृत्तिरित्यर्थः तथागतिपरिणामात् कर्मक्षये सिद्धत्ववदपूर्वगतिपरिणामलाभादित्यर्थः, यथा हि समस्त कर्मक्षयादपूर्वं सिद्धत्व परिणामं जीवः समासादयति, तथोर्ध्वगतिपरिणाममपीति भावः । आदिशब्दादपरमपि तद्गतिकारणं समय भणितमिदमवगन्तव्यम्, तद्यथा - लाउ य एरंडफले अग्गी धूमो य इसु धणुविमुको । गइ पुवपओगेणं एवं सिद्धाण वि गई उ ॥ १ ॥ २९६ ॥ ( १८४४ ) ॥ ↑
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy