SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ .: 289 : Vada ] Gañadharavida इह तावद् मनुष्या नानागतिहेतुविचित्रक्रियानुष्ठायिनः सन्तीति प्रत्यक्षत एव लक्ष्यन्ते । ततो यदि ते परलोके तत्तत्क्रियाफलभाज इष्यन्ते, ततो यथेहत्यक्रियाणामसदृशता, तथा परलोकगतजन्तूनामपि सैव युक्ता, ननु योऽत्र यादृशः स परत्रापि तादृश एव भवति ॥२३३-२३४॥(१७८१-१७८२) ___D. C.--If, according to you, next life is the prototype of this one, the karmaphala in the next life will depend upon (one's ) various good or bad actions in this life. Now, since various people do various deeds as a result of their various tendences in this life, it should be noted that they enjoy fruits of their actions in the next life. So, inclination of one in the present life, depends upon his inclination in the past life also. Then, anticipating doubts in the opponent's mind, the author states :अह इह सफलं कम्मं न परे तो सबहा न सरिसत्तं । अकयागम-कयनासा कम्माभावोऽहवा पत्तो ॥२३५॥ (१७८३) कम्माभावे य कओ भवंतरं, सरिसया व तदभावे । निकारणओ य भवो जइ ता नासो वि तह चेव ॥२३६॥(१७८४) Aha iha saphalam kammam na pare to savvahā na sarisattami Akayāgama-kayanāsā kammābhāvo'havā patto 11 235 0 ( 1783 ) Kammābhāve ya kao bhavantaram, sarisayā va tadabliāve i Nikkāraṇao ya bhavo jai tā nāso vi taha ceva 11 236 11 ( 1784) [ अथेह सफलं कर्म न परस्मिस्ततः सर्वथा न सदृशत्वम् । अकृतागम-कृतनाशौ कर्माभावोऽथवा प्राप्तः ॥ २३५ ॥ (१७८३) कर्माभावे च कुतो भवान्तरं, सदृशता वा तदभावे । निष्कारणकश्च भवो यदि ततो नाशोऽपि तथैव ॥ २३६ ॥ (१७८४) 31
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy