SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ .: 284 :. Jinabhadra Gani's [ The fifth shown as being brought about by the combination of various dissimilar objects. The rule of similarity between karya and karana, is therefore, inapplicable in this case. Or, say, the life of creatures in the next world is distinguished from their life in this world, on account of similarity between karya and karana in this way : अहवा जउ च्चिय बीयाणुरूवजम्मं मयं तओ चेव । जीवं गिण्ह भवाओ भवंतरे चित्तपरिणामं ॥२२८॥ (१७७६) जेण भवंकुरबीयं कम्मं चित्तं च तं जओऽभिहियं । उविचित्तत्तणओ भवंकुरविचित्तया तेणं ॥ २२९ ॥ (१७७७) जइ पडिवन्नं कम्मं हेउविचित्तत्तओ विचित्तं च । तो तत्फलं वि चित्तं पवज्ज संसारिणो सोम्म ! ॥ २३०॥ (१७७८) Ahava jau cciya bîyānurūvajammam mayam tao ceva Į Jivam ginha bhavão bhavantare cittaparināmam ॥ 228 (1776 ) Jena bhavankurabiyam kammam cittam ca tam jao'bhihiyam Heuvicittattanao bhavankuraviccittayā tenam ॥ 229 ॥ ( 1777 ) Jai paḍivannam kammam heuvicittattao vicittam ca To tatphalam vi cittam pavajja samsāriņo somma ! 1230|| (1778) [ अथवा यत एव बीजानुरूपजन्म मतं तत एव । जीवं गृहाण भवाद् भवान्तरे चित्रपरिणामम् || २२८ ॥ ( १७७६ ) येन भवाकरबीजं कर्म चित्रं तद् यतोऽभिहितम् । हेतुविचित्रत्वतो भवाङ्करविचित्रता तेन ॥ २२९ ॥ ( १७७७ ) यदि प्रतिपन्नं कर्म हेतुविचित्रत्वतो विचित्रं च । ततस्तत्फलमपि चित्रं प्रतिपद्यस्व संसारिणः सौम्य ! ||२३०|| (१७७८) Athava yata eva bijānurūpajanma matam tata eva i Jivam grihana bhavād bhavantare cittaparinamam ॥ 228 (1776)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy