SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Vada ] Ganṇadharavada .: 261 :. हि वायुप्रभवाद् वायुगुणा एव, इह ये गुणास्ते विद्यमान गुणिनो दृष्टाः, यथा घट - रूपादयः, यश्चैषां स्पर्श - शब्द - स्वास्थ्य - कम्पानां गुणी स वायुः तस्मादस्त्यसाविति । २०१ ॥ ( १७४९ ) ॥ D. C.—Properties like spars'a, sabda, svāsthya and kampa are produced by means of some invisible force. Now, since these properties appear as existing in vayu (wind), vayu is said to possess those properties, just as ghata, possesses the property of rupa. The anumana to establish akas'a is this: अस्थि वसुहाइभाणं तोयस्स घडो व मुत्तिमत्ताओ । जं भूयाणं भाणं तं वोमं वत्त ! सुबत्तं ॥ २०२ ॥ (१७५०) Atthi vasuhāibhāṇam toyassa ghado vva muttimattão Jam bhūyānam bhānam tam vomam Vatta! suvvattam || 202 ॥ [ अस्ति वसुधादिभाजनं तोयस्य घट इव मूर्तिमत्त्वात् । यद् भूतानां भाजनं तद् व्योम व्यक्त ! सुव्यक्तम् ॥ २०२ ॥ (१७५० ) Asti vasudhadibhajanam toyasya ghața iva murtimattvāt Yad bhūtānām bhajanam tad vyoma Vyakta ! suvyaktam || 202 || ] Trans.-202 Just as ghata becomes the receptacle of of water, so there is a receptacle for earth etc. also. The receptacle of ( those ) elements is nothing but ākāśa. ( 1750 ) टीका - अस्ति वसुधा - जला - नल - वायूनां भाजनमाधारः, मूर्तिमच्वात्, तोयस्य घटवत् यच्च तेषां भाजनं तदायुष्मन् व्यक्त ! सुव्यक्तं व्योमेति । यदि च साध्यैकदेशतां दृष्टान्तस्य कचित् प्रेरयति, तदेत्थं प्रयोगः - विद्यमानभाजना पृथिवी, मूर्तत्वात्, तोयवत् तथा, आपः, तेजोवत् ; तेजश्च वायुवत्, वायुश्च पृथिवीवदिति ।। २०२ ।। ( १७५० ) " 9 D. C. ——– Earth, water, fire, and wind have their ādhāras of the type of the ghata full of water on account of their being corporeal. This ādhāra, O Vyakta / is well known as ākās'a. Since prithvi
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy