SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada •: 257 : proposition that "That which is a-nitya, is like akas'a, produced without effort. " If vyatireka vyapti is applied in this case, nothing else but vidyamanata of an object is inferred when s'unyata is not found at all. Moreover, rear part is also apprehended in this case. So, O sarvas'unyatavādin ' you shall never be able to obtain the vyatireka vyapti. Your hetu will, therefore, not remain as a hetu at all. नत्थि पर - मज्झभागा अपच्चक्खत्तओ मई होजा । नणु अक्ख-त्थावत्ती अपच्चक्खत्तहाणी वा ॥ १९८ ॥ (१७४६ ) Natthi para-majjhabhāgā apaccakkhattao maî hojjā I Nanu akkha—tthāvatti apaccakkhattahāni vā ॥ 198 ॥ ( 1746 ) [ न स्तः पर - मध्यभागावप्रत्यक्षत्वतो मतिर्भवेत् । नन्वक्षा - sर्थापत्तिरप्रत्यक्षत्वहानिर्वा ॥ १९८ ।। ( १७४६ ) Na staḥ para-madhyabhagavapratyakṣatvato mati r-bhavet i Nanvakså'rthāpattirapratyaksatvahanirvā || 198 ॥ ( 1746 ) ] Trans.—198 If the rear, as well as, middle portions ( of an object) are accepted as non-existent on account of their imperceptibility, then either there will be perception of senseorgans, as well as, the objects or imperceptibility ( itself ) will be violated. ( 1746 ) टीका - अथ स्यान्मतिः - पर - मध्यभागौ न स्तः, अप्रत्यक्षत्वात्, खरविषाणवत् । तदसच्चे च तदपेक्षया निर्दिश्यमान आराद्भागोऽपि नास्ति, अतः सर्वशून्यतेत्यभिप्रायः । तदयुक्तम्, यतः - "अक्षमक्षमिन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोऽप्रत्यक्षः तद्भावोऽप्रत्यक्षत्वम्, तस्मादप्रत्यक्षत्वात्" इत्युच्यमाने नन्वक्षाणामर्थस्य चाssपत्तिः सता प्राप्नोति, तदापत्तौ च शून्यताभ्युपगमहानिः । शून्यतायां वाऽप्रत्यक्षत्वलक्षणस्य हेतोर्हानि:, अक्षाsर्थानामभावे प्रत्यक्षा- प्रत्यक्षव्यपदेशानुपपतेरिति भावः ॥ १९८ ॥ ( १७४६ ) ॥ 33
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy