SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada सवाभावे वि कओ आरा - पर- मज्झभागनाणत्तं । अह परमईए भण्णइ स परमइविसेसणं कत्तो ? ॥१९३॥ (१७४१) आर-पर- मज्झभागा पडिवण्णा जइ न सुण्णया नाम । अप्पडवणेसु वि का विगप्पणा खरविसाणस्स १ ॥ १९४॥ ( १७४२) सवाभावे वाराभागो किं दीसए न परभागो । सवागणं व न किं किं वा न विवज्जओ होइ ? ॥ १९५॥ (१७४३) • 253: Savvābhāve vi kao ārā-para-majjhabhāganānattam | Aha paramaíe bhannai sa paramaivisesanam katto ? ॥193॥ ( 1741) Āra-para-majjhabhāgā padivanṇā jai na suṇṇayā nāma | Appaḍivannesu vi kā vigappanā kharavisāṇassa? || 194|| (1742) Savvābhāve vārābhāgo kim dîsae na parabhāgo Savvāgahanam va na kim kim vā na vivajjao hoi ? ॥195m (1743) [ सर्वाभावेऽपि कुत आरात् - पर - मध्यभागनानात्वम् । अथ परमत्या भण्यते स्व - परमतिविशेषणं कुतः १ ॥ १९३॥ (१७४१) आरात् - पर - मध्यभागाः प्रतिपन्ना यदि न शून्यता नाम । प्रतिपन्नेष्वपि का विकल्पना खरविषाणस्य ? ।। १९४ ।। (१७४२) सर्वाभावे वाराद्भागः किं दृश्यते न परभागः ९ । सर्वाग्रहणं च न किं किं वा न विपर्ययो भवति १ ॥ १९५॥ (१७४३) Sarvābhāve'pi kuta ārat - para-madhyabhaganānātvam | Atha paramatyā bhanyate sva-paramati viśesanam kutah ||193 || ] Arat-para-madhyabhagaḥ pratipannā yadi na śūnyatā nāma | Apratipannesvapi ka vikalpana kharavisanasya ? ॥194 (1742) ] Sarvabhāve vārādbhāgaḥ kim driśyate na parabhāgaḥ | Sarvagrahanam ca na kim kim va na viparyayo bhavati ? ||195॥ ] Trans.-193-194-195 Even in the midst of all-pervading negation, how could the distinction between front, rear and
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy