SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ .: 214 : Jinabhadra Gaại's [The fourth समया विवजओ वा सवागहणं व किं न सुपणम्मि । किं सुण्णया व सम्मं सग्गहो किं व मिच्छत्तं? ॥१६०॥(१७०८) किह स-परो-भयबुद्धी कहं च तेसिं परोप्परमसिद्धी । अह परमईए भण्णइ स-परमइविसेसणं कत्तो ? ॥१६१॥ (१७०९) Savvābhāve ca kao sumino'sumino tti saccamaliyam til Giandhavvapuram Padaliputtam tattho vayāro tti ? 1115711(1705) Kajiam ti kāranam ti ya sajjhaminam sāhanam ti katta tti i Vattā vayaņam vaccam parapakkho'yam sa-pakkho'yam?11158||(1706) Kim veha thira-davo-sina-calayā-rūvittanaim niyayāim i Saddādao ya gajjhā sottāiyāim gahanāim ? ll 159 11 ( 1707 ) Samayā vivajjao vā savvāgahanam va kim na sunnammi 1 Kim sunnayā va sammam saggaho kim va micchattam?॥160॥(1708) Kiha sa-paro-bhaya buddhî kaham ca tesim paropparamasiddhi i Aha paramate bhannai sa-paramaivisesanam katto? ॥1610 (1709) [सर्वाभावे च कुतः स्वप्नोऽस्वप्न इति सत्यमलीकमिति । गन्धर्वपुरं पाटलिपुत्रं तथ्य उपचार इति ॥ १५७ ॥ (१७०५) कार्यमिति कारणमिति च साध्यमिदं साधनमिति कर्तेति । वक्ता वचनं वाच्यं परपक्षोऽयं स्वपक्षोऽयम् ? ॥ १५८ ॥ (१७०६) किं वेह स्थिर-द्रवो-ष्ण-चलना-रूपित्वानि नियतानि । शब्दादयश्च प्राधाः श्रोत्रादिकानि ग्राह्याणि ? ॥ १५९ ॥ (१७०७) समता विपर्ययो वा सर्वाग्रहणं वा किं न शून्ये । किं शून्यता वा सम्यक् सद्ग्रहः किं वा मिथ्यात्वम् ? ॥१६०॥(१७०८) कथं स्व-परो भयबुद्धिः कथं च तेषां परस्परमसिद्धिः। अथ परमत्या भण्यते स्व-परमतिविशेषणं कुतः ॥ १६१ ॥ (१७०९) Sarvabhāve ca kutaḥ svapno'svapna iti satyamalîkamiti i Gandharvapuram Pataliputram tathya upacara iti ? 1115711 (1705)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy