SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavāda . : 183 :अतिसौक्ष्म्यात् परमाण्वादिः। मनोऽनवस्थानात् , सतोऽप्यनुपलब्धिर्यथा नष्टचेतसाम् । इन्द्रियापाटवात् किश्चिदधिरादीनाम् । मतिमान्धादनुपलब्धिः सतामपि सूक्ष्मशास्त्रार्थ विशेषाणाम् । अशक्यत्वात् स्वकर्ण-कृकाटिका-मस्तकपृष्ठादीनाम् । आवरणाद् हस्तादिस्थगितलोचनानां कटकुट्याद्यावृत्तानां वा । अभिभवात् प्रसृतमूरतेजसि दिवसे तारकाणाम् । सामान्यात् सूपलक्षितस्यापि माषादेः समानजातीयमाषादिराशिपतितस्याप्रत्यभिज्ञानात् सतोऽप्यनुपलब्धिः। अनुपयोगाद् रूपोपयुक्तस्य शेषविषयाणाम् । अनुपायात् श्रृङ्गादिभ्यो गोमहिष्यादिपयःपरिणामजिज्ञासोः। विस्मृतेः पूर्वोपलब्धस्य। दुरागमाद् दुरुपदेशात् तत्प्रतिरूपकरीतिकादिविप्रलम्भितमतेः कनकादीनां सतामप्यनुपलब्धिः । मोहात् सतामपि जीवादितत्त्वानाम् । विदर्शनात् सर्वथाऽन्धादीनाम् वार्धक्यादिविकाराद् बहुशःपूर्वोपलब्धस्य सतोऽप्यनुपलब्धिः । अक्रियातो भूखननादिक्रियाऽभावाद् वृक्षमूलादीनामनुपलब्धिः। अनधिगमात् शास्त्राश्रवणात् तदर्थस्य सतोऽप्यनुपलब्धिः । कालविप्रकर्षाद् भूतभविष्यदृषभदेवपद्मनामतीर्थकरादीनामनुपलब्धिः । स्वभावविप्रकर्षाद् नभः पिशादीनामनुप लम्भः। तदेवं सतामप्यर्थानामेकविंशतिविधाऽनुपलब्धिः प्रवर्तते । अतोऽस्य कर्मानुगतस्य संसारिणो जीवस्याऽमूर्तत्वाद् नभस इव, कार्मणस्य तु सौक्ष्म्यात् परमाणोरिव सतोऽनुलपलब्धिः, नासतः। कथं पुनरेतज्झायते-नासत आत्मनो ऽनुपलब्धिः, किन्तु सतः ? इति चेत् । उच्यते-अनुमानस्तत्सत्त्वस्य साधितत्वादिति ।। १३४-१३५ (१६८२-१६८३) D. C.-Vayubhuti-If this soul is different from body, how is it that it is not seen entering or issuing forth from the body like a cataka ( sparrow ) from a ghata ( vessel)? Bhagawan-Because of the two-fold anupalalıdhi, O Gautuma! the Soul is not perceived. These two types are:-1) Anupalabdhi of a non-existent object e. g, a kharusriga ( born of an ass ) and (2) Anupalabdhi of an existent object. Now, for the non-perception of an existent object there are twenty-one reasons. i. "Atiduratva( Extreme remoteness )--Places like svarga,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy