SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavāda . : 175:. visaya be recognized by it. But this argument is not accepted by Bauddhas. They believe that jñāna and its visaya disappear at the same time after being produced for a moment. Moreover, according to Saugatas, ksanikatā is recognized neither by means of self-perception nor by the help of perception by sense-organs, but by means of anumāna only. जाणेज वासणा उ सा. वि हु वासित्त-वासणिज्जाणं । जुत्ता समेच्च दोण्हं न उ जम्माणंतरहयस्स ॥१२९॥ (१६७७) Jāņejja vāsaņā u sā vi hu vāsitta-vāsanijjāņam 1 Juttā samecca donham na u jammāṇantarahayassa ||12911 (1677) [जानीयात् वासना तु सापि खलु वासि-वासनीययोः । युक्ता समेत्य द्वयोनं तु जन्मानन्तरहतस्य ॥१२९ ॥ (१६७७) Jāniyāt vásanā tu sāpi khalu vāsi-vásanîyayoḥ | Yuktā sametya dvayorna tu janmānantarahatasya ||12911 (1677)] Trans.--129 Again, the opponent might argue that desire could understand sarvakşanikatā; but that also is in fact proper ( only ) because it is related to both-one that desires and the desired ( object ), and not in case of that which vanishes soon after (its birth ). ( 1677). टीका-स्यादेतत् पूर्वपूर्वविज्ञानक्षणैरुत्तरोत्तरविज्ञानक्षणानामेवंभूता वासना जन्यते, ययाऽन्यविज्ञान-तद्विषयाणां सत्त्व-क्षणिकतादीन् धर्मानेकमेकालम्बनं क्षणिकमपि च विज्ञानं जानाति, अतः सर्वक्षणिकताज्ञानं सौगतानां न विरुध्यते । तदप्ययुक्तम् , यतः सापि वासना वासक-वासनीययोईयोरपि समेत्य संयुज्य विद्यमानयोरेव युक्ता, न तु जन्मान्तरमेव हतस्य विनष्टस्य । वास्य-वासकयोश्च संयोगेनावस्थाने क्षणिकताहानिप्रसङ्गः। किञ्च, सापि वासना क्षणिका, अक्षणिका वा ?! क्षणिकत्वे कथं तद्वशात् सर्वक्षणिकतापरिज्ञानम् ? । अक्षणिकत्वे तु प्रतिज्ञाहानिरिति ॥ १२९ (१६७७ ) ॥ D. C.---Here, again the opponents may argue that the
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy