SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada .: 167 .. Lastly, one can never remember the experience of another. If it were so, Yajnadatta would be able to remember the experience of Devadatta. अह मन्नसि खणिओ वि हु सुमरइ विन्नाणसंतइगुणाओ।.. तहवि सरीरादण्णो सिद्धो विण्णाणसंताणो॥ १२४ ॥ (१६७२) Aha mannasi khanio vi hu sumarai vinnānasantaigunão I Tahavi sasiradanno siddho vinnānasantano ॥ 124n ( 1672) . [ अथ मन्यसे क्षणिकोऽपि खलु स्मरति विज्ञानसंततिगुणात् । तथापि शरीरादन्यः सिद्धो विज्ञानसंतानः ॥ १२४ ॥ ( १६७२) Atha manyase kşaņiko’pi khalu smarati vijnanasantatiguņāt | Tathāpi śarîradanyaḥ siddho vijnānasantānaḥ || 124 11 (1572)] Trans.—124 Again if you believe that (the soul) though transitory, remembers ( the former existence ) by virtue of its having a continuous range of knowledge, the continuous range of knowledge in that case also, has been proved to be distinct from body. ( 1672 ) टीका-अथैवं मन्यसे त्वम्-क्षणिकोऽपि क्षणभङ्गुरोऽपि जीवः पूर्ववृत्तान्तं स्मरत्येव । कुतः ? इत्याह-विज्ञानानां विज्ञानक्षणानां संततिः संतानस्तस्या गुणस्तत्सामर्थ्यरूपस्तस्मादिति, क्षणसंतानस्यावस्थितत्वात् क्षणनश्वरोऽपि स्मरतीत्यर्थः । अत्रोत्तरमाह-ननु तथाप्येवमपि सति ज्ञानलक्षणसन्तानस्याग्रेतनशरीरसंक्रान्तेर्भवान्तरसद्भावः सिध्यति, सर्वशरीरेभ्यश्च विज्ञानसंतानस्येस्थमर्थान्तरता साधिता भवति, अविच्छिन्नविज्ञानसन्तानात्मकश्चैवं शरीरादर्थान्तरभूत आत्मा सिद्धो भवतीति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितम् ॥ १२४ (१६७२ ) ।। D. C.-Vāyubhūti :--Even though the Soul is ksaņila, it is able to remember the incidents of former life because of the continuous range of the moments of vijnana. The Acārya :--Even in that case, the continuous range of
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy